"वृन्ताकः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 105 interwiki links, now provided by Wikidata on d:q7540 (translate me)
(लघु) removed Category:शाकाहारः using HotCat
पङ्क्तिः २८: पङ्क्तिः २८:


[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:शाकाहारः]]

११:०३, २४ मे २०१३ इत्यस्य संस्करणं

वृन्ताकाः
बहुविधाः वृन्ताकाः

एषः वृन्ताकः अपि भारते वर्धमानः कश्चन शाकविशेषः । अयम् अपि सस्यजन्यः आहारपादार्थः । एषः वृन्ताकः आङ्ग्लभाषायां Brinjal अथवा Eggaplant इति उच्यते । एषः वृन्ताकः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

वृन्ताकसस्यम्
सस्ये वृन्ताकपुष्पम्
कर्तितः वृन्ताकः
वृन्ताकेन निर्मितः खाद्यपदार्थः

अधिकानि चित्राणि

"https://sa.wikipedia.org/w/index.php?title=वृन्ताकः&oldid=239160" इत्यस्माद् प्रतिप्राप्तम्