"जैसलमेरमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ७१: पङ्क्तिः ७१:




[[Image:Bada-bagh.jpg|right|500px]]
[[Image:Bada-bagh.jpg|right|400px]]


==भौगोलिकम्==
==भौगोलिकम्==
पङ्क्तिः ९०: पङ्क्तिः ९०:




[[Image:Jaisalmer Fort.jpg|right|500px]]
[[Image:Jaisalmer Fort.jpg|right|400px]]





०५:२९, २६ जून् २०१३ इत्यस्य संस्करणं

जैसलमेरमण्डलम् (Jaisalmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जैसलमेर नगरम् ।


जैसलमेरमण्डलम्
मण्डलम्
राजस्थानराज्ये जैसलमेरमण्डलम्
राजस्थानराज्ये जैसलमेरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५.१ km
Population
 (२००१)
 • Total ५८,२८६
Website http://jaisalmer.nic.in


भौगोलिकम्

जैसलमेरमण्डलस्य विस्तारः ५.१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जोधपुरमण्डलम्, पश्चिमे पाकिस्तानम्, उत्तरे बीकानेरमण्डलम्, दक्षिणे बाड़मेरमण्डलम् च अस्ति । अस्मिन् मण्डले काक्नि मन्दाकिनी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जैसलमेरमण्डलस्य जनसङ्ख्या ६७२,००८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ११४२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११४२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.२२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४९ अस्ति । अत्र साक्षरता ५८.०४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-



वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः

  • Jaiselmer at Department of Tourism, Govt. of Rajasthan


फलकम्:राजस्थान मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=जैसलमेरमण्डलम्&oldid=241870" इत्यस्माद् प्रतिप्राप्तम्