"सिरोहीमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ६८: पङ्क्तिः ६८:
| footnotes =
| footnotes =
}}
}}



[[Image:Achalgarh.jpg|right|300px]]


[[Image:Mount Abu 610.jpg|right|300px]]




[[Image:Arbuda Mountains.JPG|right|300px]]
[[Image:Arbuda Mountains.JPG|right|300px]]





पङ्क्तिः ८९: पङ्क्तिः ८१:


सिरोहीमण्डलस्य विस्तारः ५१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[उदयपुरमण्डलम्]], पश्चिमे [[जालौरमण्डलम्]], उत्तरे [[पालीमण्डलम्]], दक्षिणे [[गुजरातराज्यम्]] च अस्ति । अस्मिन् मण्डले ४५९.८ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
सिरोहीमण्डलस्य विस्तारः ५१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[उदयपुरमण्डलम्]], पश्चिमे [[जालौरमण्डलम्]], उत्तरे [[पालीमण्डलम्]], दक्षिणे [[गुजरातराज्यम्]] च अस्ति । अस्मिन् मण्डले ४५९.८ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

[[Image:Achalgarh.jpg|right|300px]]



==जनसङ्ख्या==
==जनसङ्ख्या==
पङ्क्तिः १०१: पङ्क्तिः ९६:
* [[माउंट आबू]]
* [[माउंट आबू]]
* [[रियोदर्]] ।
* [[रियोदर्]] ।


[[Image:Mount Abu 610.jpg|right|300px]]


==वीक्षणीयस्थलानि==
==वीक्षणीयस्थलानि==

०७:३७, १० जुलै २०१३ इत्यस्य संस्करणं

सिरोहीमण्डलम् (Sirohi district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं सिरोही नगरम् ।


सिरोहीमण्डलम्
मण्डलम्
राजस्थानराज्ये सिरोहीमण्डलम्
राजस्थानराज्ये सिरोहीमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५,१३६ km
Population
 (२००१)
 • Total ८,५०,७५६
Website http://www.sirohi.nic.in




भौगोलिकम्

सिरोहीमण्डलस्य विस्तारः ५१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उदयपुरमण्डलम्, पश्चिमे जालौरमण्डलम्, उत्तरे पालीमण्डलम्, दक्षिणे गुजरातराज्यम् च अस्ति । अस्मिन् मण्डले ४५९.८ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति ।


जनसङ्ख्या

२०११ जनगणनानुगुणं सिरोहीमण्डलस्य जनसङ्ख्या ८५०७५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ५६.०२ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-


वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः


फलकम्:राजस्थान मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=सिरोहीमण्डलम्&oldid=244216" इत्यस्माद् प्रतिप्राप्तम्