"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १०७: पङ्क्तिः १०७:


[[Image:Daulatabad Chand Minar N-MH-A50.jpg|right|300px]]
[[Image:Daulatabad Chand Minar N-MH-A50.jpg|right|300px]]




















०८:२२, १० जुलै २०१३ इत्यस्य संस्करणं

औरंगाबाद् मण्डलम् (Aurangabad district) महाराष्ट्र राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं औरंगाबाद् नगरम् ।

औरंगाबाद् मण्डलम्
मण्डलम्
महाराष्ट्रराज्ये अकोलामण्डलम्
महाराष्ट्रराज्ये अकोलामण्डलम्
Country भारतम्
States and territories of India महाराष्ट्रम्
Area
 • Total १०,००० km
Population
 (२०0१)
 • Total २८,९७,०१३
 • Density २९०/km
Website http://aurangabad.nic.in/
बीबी का मक्बारा


भौगोलिकम्

औरंगाबादस्य विस्तारः १०,००० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जालनामण्डलम्, पश्चिमे नाशिकमण्डलम्, उत्तरे जळगावमण्डलम्, दक्षिणे अह्मेद्नगरम् च अस्ति । अस्मिन् मण्डले ७३४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ नद्यः प्रवहन्ति । ते गोदावरि, तापि च ।

जनसङ्ख्या

२००१ जनगणनानुगुणम् औरंगाबादमण्डलस्य जनसङ्ख्या २,८९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१.कन्नड्

२.सोय्गाव

३.सिल्लोद्

४.फुलाम्बरि

५.औरङगबाद्

६.खुल्ताबाद्

७.वैजापुर

८.गङ्गापुर

९.पैथान


वीक्षणीयस्थलानि

औरङ्गाबादमण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि दौलताबाद् किला, बीबी का मक्बरा, चान्द् मिनार् इति।









"https://sa.wikipedia.org/w/index.php?title=औरङ्गाबादमण्डलम्&oldid=244235" इत्यस्माद् प्रतिप्राप्तम्