"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २२: पङ्क्तिः २२:
|colours = अरूणवर्णः
|colours = अरूणवर्णः
}}
}}
'''भारतीयजनतापक्षः'''(.ज.पा) इति भारतवर्षस्य एकः राजनीतिकपक्षः । अस्य पक्षस्य अध्यक्षः [[राजनाथसिङ्गः]]। १९८० तमे वर्षे भारतीयजनतापक्षस्य डिसेम्बर् मासे प्रतिष्ठा अभूत् । वर्तमानकाले भारतीयजनतापक्षः भारतवर्षस्य द्वितीयबृहत्तमपक्षः । भारतीय-राजनीतेः पटभूमौ दक्षिणपन्थिरूपेण अस्य ख्यातिः अस्ति।<br>
'''भारतीयजनतापक्षः'''(भा.ज.) इत्येषः भारतवर्षस्य कश्चन राजननैतिकपक्षः अधुना (२०१३) अस्य पक्षस्य अध्यक्षः अस्ति [[राजनाथसिङ्गः]]। १९८० तमस्य वर्षस्य डिसेम्बर् मासे भारतीयजनतापक्षः संस्थापितः । वर्तमानकाले भारतीयजनतापक्षः भारतवर्षस्य द्वितीयबृहत्तमपक्षः । भारतीय-राजनीतेः पटभूमौ दक्षिणपन्थिरूपेण अस्य ख्यातिः अस्ति।<br>
[[चित्रम्:Shyamaprosad.jpg|Thumb|200px|डा. श्यामाप्रसादमुखर्जी|left]]
[[चित्रम्:Shyamaprosad.jpg|Thumb|200px|डा. श्यामाप्रसादमुखर्जी|left]]
[[चित्रम्:Ab vajpayee2.jpg|Thumb|200px|right|अटलबिहारीवाजपेयी]]
[[चित्रम्:Ab vajpayee2.jpg|Thumb|200px|right|अटलबिहारीवाजपेयी]]

१०:११, १५ जुलै २०१३ इत्यस्य संस्करणं

भारतीयजनतापक्षः
निर्माणम् डिसेम्बर् १९८०
निर्माणस्रोतः भारतीयजनसङ्घः
संवादपत्रिका कमलसन्देशः
महिलाविभागः भा-ज-पा महिला सङ्घः
कृषकविभागः भारतीयकृषकसङ्घः
विचारधारा हिन्दुत्व[१][२]
जातीयतवादः
वर्णः अरूणवर्णः

भारतीयजनतापक्षः(भा.ज.प) इत्येषः भारतवर्षस्य कश्चन राजननैतिकपक्षः । अधुना (२०१३) अस्य पक्षस्य अध्यक्षः अस्ति राजनाथसिङ्गः। १९८० तमस्य वर्षस्य डिसेम्बर् मासे भारतीयजनतापक्षः संस्थापितः । वर्तमानकाले भारतीयजनतापक्षः भारतवर्षस्य द्वितीयबृहत्तमपक्षः । भारतीय-राजनीतेः पटभूमौ दक्षिणपन्थिरूपेण अस्य ख्यातिः अस्ति।

डा. श्यामाप्रसादमुखर्जी
डा. श्यामाप्रसादमुखर्जी
अटलबिहारीवाजपेयी
अटलबिहारीवाजपेयी

इतिहासः

डा. श्यामाप्रसाद मुखर्जी १९५१ तमे वर्षे राष्ट्रवादं समर्थयन् भारतीयजनसङ्घम् अस्थापयत् । भारतीयजनसङ्घः राष्ट्रियकांग्रेसपक्षस्य तुष्टीकरणनीतेः विरोधप्रदर्शनम् अकरोत् । तथा राष्ट्रिय-एकता-अखंडता एवं सांस्कृतिकविषयेषु कांग्रेसपक्षस्य निन्दां अकरोत् । १९५३ तमे वर्षे कारागारे डा. श्यामाप्रसाद मुखर्जीमहोदयस्य अकालमृत्युः अभवत् । परवर्तीकाले पण्डितदीनदयालउपाध्यायस्य नेतृत्वे भारतीयजनसङ्घस्य आन्दोलनं अग्रसरम् आसीत् । तस्य नेतृत्वाधीने एव १५ वर्षाणि यावत् सङ्घस्य पुनर्निर्माणम् अभवत्। पण्डितदीनदयालउपाध्यायः केचनां सक्षमकार्यकर्तृणां कृते विचारधारायाः प्रशिक्षणं दत्तवान्। अटलबिहारीवाजपेयी तथा लालकृष्णः आडवाणी तेषां अन्यतमौ। १९६८ तमे वर्षे पं.दीनदयालउपाध्यायस्य हननम् अभवत्। तस्य मरणादनन्तरं अटलबिहारीवाजपेयी जनसङ्घस्य अध्यक्षः अभवत्।

  • १९५२ वर्षे प्रथमसाधारणनिर्वाचने जनसङ्घः त्रिषु एव क्षेत्रेषु विजीतवान्। परवर्तीदशवर्षेषु जनसङ्घस्य शक्तिः वर्धमाना आसीत्। १९६२ वर्षपर्यन्तं शक्तिशाली विपक्षः रूपेण जनसङ्घस्य उद्भवः जातः। बहुत्र उत्तरभारतीयप्रान्तेषु जनसङ्घः कांग्रेसपक्षेण सह प्रतिस्पर्धां अकरोत्। सङ्घस्य मुख्यप्रचारविषयाः समनागरिकसंहिता, गोहत्या, जम्मू-कश्मीरसमस्या, हिन्दी भाषा इत्यादि आसन् ।
  • इन्दिरा-गान्धी-सर्वकारेण घोषिताऽपात्काले समये सङ्घकार्यकर्तारः प्रबलविरोधं प्रदर्शितवन्तः। सङ्घस्य सहस्राधिकाः कार्यकर्तारः सर्वकारेण कारागारेषु निक्षिप्ताः आसन्। एतदनन्तरं १९७७ तमे वर्षे जनसङ्घः कांग्रेसविरोधीपक्षजनतादलेन सह मैत्रीपुटं कृताऽसीत्। १९७७ तमे वर्षे साधारणनिर्वाचने जनतादलस्य विजयः अभूत्। मोरारजी देसाई तदानीं प्रधानमन्त्रीपदं प्राप्तवान्। अटलबिहारीवाजपेयी विदेशमन्त्री च अभूत्। परन्तु जनतादलसर्वकारस्य अधपतनं मोरारजी देसाईमहोदयस्य पदत्यागेन १९७९ तमे वर्षे अभूत्। जनतादलम् अपि अस्तं प्रतिगतम्।
  • जनतादलस्य कार्यकर्तारः ये जनसङ्घे आसन् ते भारतीयजनतापक्षस्य (भा.ज.पा.) स्थापनां कृतवन्तः। अटलबिहारीवाजपेयी प्रथमः अध्यक्षरूपेण निर्वाचितोऽभूत्। सिखजनानां उपरि अन्यायस्य विरोधः भारतीयजनतापक्षेण कृतः। (सिखनेता-दारासिंहस्य मतेन )वाजपेयीमहोदयेन सिख-हिन्दुजातयोर्मध्ये सौहार्दभावः वर्धितः आसीत्।
  • १९८४ तमे वर्षे साधारणनिर्वाचने भा.ज.पा. आसनद्वयमेव अविजीत। भा.ज.पा रामजन्मभूमौ (अयोध्यायां) बाबरीमस्जिद् स्थले राममन्दिरनिर्माणम् इति विषयः हिन्दुजनानां सन्मुखे समुपास्थितं अकरोत्। अस्मिन् विषये विश्वहिन्दूपरिषदः तथा राष्ट्रीयस्वयंसेवकसङ्घयोः

समर्थनं पूर्णतया भारतीयजनतापक्षेण लब्धम् आसीत्। लालकृष्णः आडवाणी आभारतं यात्रा कृत्वा हिन्दुजनानां समर्थनमपि लब्धवान्।

  • ६ दिसम्बर, १९९२ तमे वर्षे विश्व-हिन्दू-परिषद् तथा राष्ट्रीय-स्वयंसेवक-सङ्घयोः कार्यकर्तारः बाबरी-मस्जिदं विद्ध्वंसः कृतवन्तः। आभारतं परवर्तीसमये हिन्दु तथा मुस्लिमजनगणयोर्मध्ये हिंसा प्रचलिता आसीत्। फलस्वरूपं १००० अधिकजनानां मृत्युः अभवत्। एतदनन्तरं विश्वहिन्दूपरिषदः उपरि प्रतिबन्धं सर्वकारेण आरोपितासीत्। लालकृष्णः आडवाणी तथा स्वल्पसंख्यकभा.ज.पा. कार्यकर्तारः अपि कारागाराबद्धाः आसन्।

सम्पूर्णदेशे हिंसायाः भर्त्सना अभवत्। परन्तु भा.ज.पा. हिन्दुजनानां समर्थनं अलभत्।

  • १९९३ तमे वर्षे दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ तमे वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.पा विजयं अलभत्। नवम्बर्, १९९५ तमे वर्षे भा.ज.पा-महाअधिवेशने लालकृष्णः आडवाणीमहोदयेन उत्घोषितासीत् यत् - परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्ष्यति चेत् अटलबिहारीवाजपेयी प्रधानमन्त्री भविष्यति इति। १९९६ तमे वर्षे सामान्यनिर्वाचने भा.ज.पा. विजयी अभूत्। अटलबिहारीवाजपेयी प्रथमवारं प्रधानमन्त्री अभूत्। परन्तु आसनाभावात् १३ दिनमनन्तरम् एव तेषां सर्वकारस्य अधपतनं अभवत्।
  • १९९८ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह मैत्रीपुटं (राष्ट्रिय-जनतान्त्रिक-मैत्रीपुटम्) अकरोत्। निर्वाचने मैत्रीपुटस्य विजयः अभूत्। पुनः अटलबिहारीवाजपेयी प्रधानमन्त्रीपदवीं प्राप्तवान्। परन्तु १९९९ तमे वर्षे मैत्रीपुटान्तर्वर्ती एकः पक्षस्य समर्थनप्रत्याहारकारणात् सर्वकारस्य अधपतनं अभवत्।
  • १९९९ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीपुटं सम्पूर्णजनसमर्थनम् अलभत्। अटलबिहारीवाजपेयी प्रधानमन्त्रीपदवीं तृतीयवारं प्राप्तवान् तथा च लालकृष्णः आडवाणी उपप्रधानमन्त्री अभूत्। मैत्रीपुटं सर्वम् आहत्य ३०३ तथा भा.ज.पा. १८३ स्थलेषु विजीता आसन्। इदनीं अटलबिहारीवाजपेयी नेतृत्वाधीनसर्वकारः पञ्चवर्षकार्यकालं सम्यकतया चालितासीत्।
  • २००४ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीपुटस्य अनपेक्षितपराजयः अभूत्।
  • मई २००८ तमे वर्षे भा.ज.पक्षेण दक्षिणभारतीयराज्येषु तथा कर्नाटकविधानसभा प्रथमवारं विजीतः।
  • २००९ तमे वर्षे सामान्यनिर्वाचने भा.ज.पक्षस्य पुनः पराजयः अभवत्। तथा पक्षस्य ११६ स्थलेषु एव विजयः अभूत् ।

लोकसभानिर्वाचने भारतीयजनतापक्षः

वर्षः लोकसभानिर्वाचनम् विजीत-स्थलानि परिवर्तनम् % मतदानानि मतदाने परिवर्तनम्
भारतीयलोकसभानिर्वाचनम्,१९८० सप्तमलोकसभानिर्वाचनम्
भारतीयलोकसभानिर्वाचनम्, १९८४ अष्टमलोकसभानिर्वाचनम् +२ ७.७४% +७.७४%
भारतीयलोकसभानिर्वाचनम्, १९८९ नवमलोकसभानिर्वाचनम् ८५ +८३ ११.३६% +३.६२%
भारतीयलोकसभानिर्वाचनम्, १९९१ दशमलोकसभानिर्वाचनम् १२० +३७ २०.११% +८.७५%
भारतीयलोकसभानिर्वाचनम्, १९९६ एकादशलोकसभानिर्वाचनम् १६१ +४१ २०.२९% +०.१८%
भारतीयलोकसभानिर्वाचनम्, १९९८ द्वादशलोकसभानिर्वाचनम् १८२ +२१ २५.५९% +५.३०%
भारतीयलोकसभानिर्वाचनम्, १९९९ त्रयोदशलोकसभानिर्वाचनम् १८२ २३.७५% –१.८४%
भारतीयलोकसभानिर्वाचनम्,२००४ चतुर्दशलोकसभानिर्वाचनम् १३८ -४४ २२.१६% -१.६९%
भारतीयलोकसभानिर्वाचनम्,२००९ पञ्चदशलोकसभानिर्वाचनम् ११६ -२२ १८.८०% -३.३६%
भारतीयलोकसभानिर्वाचनम्, २०१४ षोडशलोकसभानिर्वाचनम्

विविधराज्येषु राष्ट्रियजनतान्त्रिकमैत्रीपुटम्

राष्ट्रियजनतान्त्रिकमैत्रीपुटं पिङ्गलवर्णे

भारतीयजनतापक्षेण चालितराज्यानि

इतरमैत्रीपुटेन चालितराज्यानि

वर्तमाने राष्ट्रिय-जनतान्त्रिक-मैत्रीपुटस्य मुख्यमन्त्रीगणः

पक्षाऽध्यक्षाणां नामानि

वर्षः नाम वारम्
१९८०-१९८६ अटलबिहारीवाजपेयी
१९८६-१९९१ लालकृष्णः अदवाणी प्रथमवारम्
१९९१-१९९३ मुरलीमनोहरजोशी
१९९३–१९९८ लालकृष्णः अदवाणी द्वितीयवारम्
१९९८–२००० कुशाभाव ठाकरे
२०००–२००१ बङ्गारु लक्ष्मणः
२००१–२००२ जाना कृष्णमूर्तिः
२००२–२००४ वेङ्कैया नाइडु
२००४–२००६ लालकृष्णः अदवाणी तृतीयवारम्
२००६–२००९ राजनाथसिंहः प्रथमवारम्
२००९–२०१३ सञ्चिका:Nitin gadkari (1).jpg नीतिन् गडकरी प्रथमवारम्
२०१३ – वर्तमानपर्यन्तम् राजनाथसिंहः द्वितीयवारम्

सन्दर्भाः

"https://sa.wikipedia.org/w/index.php?title=भारतीयजनतापक्षः&oldid=244868" इत्यस्माद् प्रतिप्राप्तम्