"अञ्जावमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २७: पङ्क्तिः २७:
| subdivision_name = भारतम्
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = मेघालयम्
| subdivision_name1 = अरुणाचलप्रदेशराज्यम्
| established_title = <!-- Established -->
| established_title = <!-- Established -->
| established_date =
| established_date =

०४:०५, २२ जुलै २०१३ इत्यस्य संस्करणं

अञ्जावमण्डलम् (Anjaw District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं हवाइनगरम्

अञ्जावमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये अञ्जावमण्डलम्
अरुणाचलप्रदेशराज्ये अञ्जावमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ६,१९० km
Population
 (२००१)
 • Total २१,०८९
Website http://lohit.nic.in/

भौगोलिकम्

अञ्जावमण्डलस्य विस्तारः ६१९० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरे चीना देशः अस्ति । अस्मिन् मण्डले लोहित नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं अञ्जावमण्डलस्य जनसङ्ख्या २१०८९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.७७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८०५ अस्ति । अत्र साक्षरता ५९.४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

१.हयूलियाञ्ग

२.हवाइ

३.मन्चल्

४.गोइलियान्ग्

५.वालोन्ग्

६.किबितू

७.चग्लोगम्


बाह्यानुबन्धाः


फलकम्:अरुणाचल प्रदेश मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=अञ्जावमण्डलम्&oldid=245511" इत्यस्माद् प्रतिप्राप्तम्