"पूर्वसियाङ्गमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 11 interwiki links, now provided by Wikidata on d:q15419 (translate me)
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''पूर्वसियाङ्गमण्डलम्''' (East Siang District) [[अरुणाचलप्रदेशराज्यम्| अरुणाचलप्रदेशराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[पासीघाट्]] नगरम् ।
'''पूर्व सियाङ् मण्डलः''' अरुणाचल प्रदेश राज्ये स्थित एकः मण्डलः। अस्य मण्डलस्य केन्द्रः [[पासिघाट्]] नगरः।


{{Infobox settlement
{{अरुणाचल प्रदेश मण्डलाः}}
| name = पूर्वसियाङ्गमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Arunachal Pradesh district location map East Siang.svg
| map_alt =
| map_caption = अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = अरुणाचलप्रदेशराज्यम्
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 4005
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 99019
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://eastsiang.nic.in/
| footnotes =
}}


[[Image:Bhalukpong.jpg|right|300px]]
[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, पूर्व सियाङ्]]


[[Image:Salna Bari , Bhalukpong.jpg|right|300px]]

==भौगोलिकम्==

पूर्वसियाङ्गमण्डलस्य विस्तारः ४००५ चतुरस्रकिलोमीटर्मितः अस्ति ।

==जनसङ्ख्या==

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डस्य जनसङ्ख्या ७८४१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१२ अस्ति । अत्र साक्षरता ६२.४८ % अस्ति ।

==उपमण्डलानि==

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१.[[पंगिञ्ग्]]

२.[[नारि कोयु]]

३.[[पूर्वपासिघाट्]]

४.[[पञ्चिमपासिघाट्]]

५.[[मेबो]]


==बाह्यानुबन्धाः==
* [http://eastsiang.nic.in/ Official website]
* [http://www.onefivenine.com/india/villag/East-Siang] List of places in East-Siang



{{अरुणाचल प्रदेश मण्डलाः}}


[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, तिरप्]]
{{stub}}

०४:४४, २२ जुलै २०१३ इत्यस्य संस्करणं

पूर्वसियाङ्गमण्डलम् (East Siang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पासीघाट् नगरम् ।

पूर्वसियाङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ४,००५ km
Population
 (२००१)
 • Total ९९,०१९
Website http://eastsiang.nic.in/

भौगोलिकम्

पूर्वसियाङ्गमण्डलस्य विस्तारः ४००५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डस्य जनसङ्ख्या ७८४१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१२ अस्ति । अत्र साक्षरता ६२.४८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१.पंगिञ्ग्

२.नारि कोयु

३.पूर्वपासिघाट्

४.पञ्चिमपासिघाट्

५.मेबो


बाह्यानुबन्धाः


फलकम्:अरुणाचल प्रदेश मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=पूर्वसियाङ्गमण्डलम्&oldid=245542" इत्यस्माद् प्रतिप्राप्तम्