"पूर्वसियाङ्गमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ६७: पङ्क्तिः ६७:
| footnotes =
| footnotes =
}}
}}

[[Image:Bhalukpong.jpg|right|300px]]

[[Image:Salna Bari , Bhalukpong.jpg|right|300px]]


==भौगोलिकम्==
==भौगोलिकम्==

०४:४५, २२ जुलै २०१३ इत्यस्य संस्करणं

पूर्वसियाङ्गमण्डलम् (East Siang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पासीघाट् नगरम् ।

पूर्वसियाङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ४,००५ km
Population
 (२००१)
 • Total ९९,०१९
Website http://eastsiang.nic.in/

भौगोलिकम्

पूर्वसियाङ्गमण्डलस्य विस्तारः ४००५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डस्य जनसङ्ख्या ७८४१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१२ अस्ति । अत्र साक्षरता ६२.४८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१.पंगिञ्ग्

२.नारि कोयु

३.पूर्वपासिघाट्

४.पञ्चिमपासिघाट्

५.मेबो


बाह्यानुबन्धाः


फलकम्:अरुणाचल प्रदेश मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=पूर्वसियाङ्गमण्डलम्&oldid=245543" इत्यस्माद् प्रतिप्राप्तम्