"तवाङ्गमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ६७: पङ्क्तिः ६७:
| footnotes =
| footnotes =
}}
}}

[[Image:2007-sela-pass-2.jpg|thumb|right|300px]]

[[Image:Tawang-town.jpg|thumb|right|300px]]


==भौगोलिकम्==
==भौगोलिकम्==
पङ्क्तिः ८५: पङ्क्तिः ८९:


३.[[जञ्ग्]]
३.[[जञ्ग्]]

==वीक्षणीयस्थलानि==

तवाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि तवाङ्ग मठायतन, सेला पास् इति।


==बाह्यानुबन्धाः==
==बाह्यानुबन्धाः==

०६:०३, २२ जुलै २०१३ इत्यस्य संस्करणं

तवाङ्गमण्डलम् (Tawang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं तवाङ्गनगरम्

तवाङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये तवाङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये तवाङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total २,०८५ km
Population
 (२००१)
 • Total ४९,९५०
Website http://westkameng.nic.in/

भौगोलिकम्

पूर्वकमेङ्गमण्डलस्य विस्तारः २०८५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः पश्चिमकामेङ्गमण्डलम्, भूटान, तिब्बत च सन्ति । अस्मिन् मण्डले कमेङ्ग नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डलस्य जनसङ्ख्या ४९९५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-७०१ अस्ति । अत्र साक्षरता ६०.६१ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

१.तवाङ्ग

२.लुम्ला

३.जञ्ग्

वीक्षणीयस्थलानि

तवाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि तवाङ्ग मठायतन, सेला पास् इति।

बाह्यानुबन्धाः


फलकम्:अरुणाचल प्रदेश मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=तवाङ्गमण्डलम्&oldid=245631" इत्यस्माद् प्रतिप्राप्तम्