"विलासपुरमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Suchetaav इति प्रयोक्त्रा बिलास्पुरमण्डलम् इत्येतत् विलासपुरमण्डलम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''विलासपुरमण्डलम्''' (Bijapur District) [[छत्तीसगढराज्यम्|छत्तीसगढराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[विलासपुर]] नगरम् ।
'''बिलास्पुर मण्डलः''' छत्तीसगढ़ राज्ये स्थितःएकः मण्डलः। अस्य मण्डलस्य केन्द्रः [[बिलास्पुर]] नगरः।


{{Infobox settlement
{{छत्तीसगढ़ मण्डलाः}}
| name = विलासपुरमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Map Chhatisgarh state and districts.png
| map_alt =
| map_caption = झारखण्डराज्ये विलासपुरमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = झारखण्डराज्यम्
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 6377
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 1993042
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://bilaspur.nic.in/
| footnotes =
}}

[[Image:Fort Ratanpur1.JPG|right|300px]]

[[Image:SclupturesFort Ratanpur.JPG|right|300px]]


==भौगोलिकम्==

विलासपुरमण्डलस्य विस्तारः ६३७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[कोर्बामण्डलम्]], [[जाञ्जगीर-चम्पामण्डलम्]], पश्चिमे [[मध्यप्रदेशराज्यम्]], [[कवर्धामण्डलम्]] च, उत्तरे [[लोरिया]], दक्षिणे [[कवर्धामण्डलम्]], [[दुर्गमण्डलम्]], [[रायपुरमण्डलम्]] च अस्ति ।

==जनसङ्ख्या==

२००१ जनगणनानुगुणं विलासपुरमण्डलस्य जनसङ्ख्या २५५१८० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३३.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७२ अस्ति । अत्र साक्षरता ७१.५९ % अस्ति ।

[[Image:KantiComplex.JPG|right|300px]]

==वीक्षणीयस्थलानि==

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

# [[रत्नपुर किला]]
# [[कान्ति मन्दिरम्]] इत्यादि ।

==बाह्यानुबन्धाः==
* [http://www.onefivenine.com/india/villag/Bilaspur] List of places in Bilaspur
* {{official website|http://bilaspur.nic.in}}
* [http://www.merabsp.com/DistOver.aspx Overview of Bilaspur district]


{{झारखण्ड मण्डलाः}}

[[वर्गः:झारखण्डराज्यस्य मण्डलानि]]

०६:५४, १ आगस्ट् २०१३ इत्यस्य संस्करणं

विलासपुरमण्डलम् (Bijapur District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं विलासपुर नगरम् ।

विलासपुरमण्डलम्
मण्डलम्
झारखण्डराज्ये विलासपुरमण्डलम्
झारखण्डराज्ये विलासपुरमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ६,३७७ km
Population
 (२००१)
 • Total १९,९३,०४२
Website http://bilaspur.nic.in/


भौगोलिकम्

विलासपुरमण्डलस्य विस्तारः ६३७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे कोर्बामण्डलम्, जाञ्जगीर-चम्पामण्डलम्, पश्चिमे मध्यप्रदेशराज्यम्, कवर्धामण्डलम् च, उत्तरे लोरिया, दक्षिणे कवर्धामण्डलम्, दुर्गमण्डलम्, रायपुरमण्डलम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं विलासपुरमण्डलस्य जनसङ्ख्या २५५१८० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३३.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७२ अस्ति । अत्र साक्षरता ७१.५९ % अस्ति ।

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. रत्नपुर किला
  2. कान्ति मन्दिरम् इत्यादि ।

बाह्यानुबन्धाः


फलकम्:झारखण्ड मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=विलासपुरमण्डलम्&oldid=246874" इत्यस्माद् प्रतिप्राप्तम्