"चङ्लङ् मण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) clean up, replaced: मण्डलम् → जनपदम् (7) using AWB
पङ्क्तिः १: पङ्क्तिः १:
'''चङ्लङ् मण्डलम्''' (Changlang District) [[अरुणाचलप्रदेशराज्यम्| अरुणाचलप्रदेशराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[चङ्लङ् ]]नगरम् ।
'''चङ्लङ् जनपदम्''' (Changlang District) [[अरुणाचलप्रदेशराज्यम्|अरुणाचलप्रदेशराज्ये]] स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं [[चङ्लङ्]] नगरम् ।


{{Infobox settlement
{{Infobox settlement
| name = चङ्लङ्मण्डलम्
| name = चङ्लङ्जनपदम्
| native_name =
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| settlement_type = जनपदम्
| image_skyline =
| image_skyline =
| imagesize =
| imagesize =
पङ्क्तिः २०: पङ्क्तिः २०:
| image_map = Arunachal Pradesh district location map Changlang.svg
| image_map = Arunachal Pradesh district location map Changlang.svg
| map_alt =
| map_alt =
| map_caption = अरुणाचलप्रदेशराज्ये चङ्लङ् मण्डलम्
| map_caption = अरुणाचलप्रदेशराज्ये चङ्लङ् जनपदम्
| image_dot_map =
| image_dot_map =
| subdivision_type =
| subdivision_type =
पङ्क्तिः ७४: पङ्क्तिः ७४:
==भौगोलिकम्==
==भौगोलिकम्==


चङ्लङ् मण्डलस्य विस्तारः ४६६२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले [[दिहिन्ग्]] नदी प्रवहति ।
चङ्लङ् मण्डलस्य विस्तारः ४६६२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले [[दिहिन्ग्]] नदी प्रवहति ।


==जनसङ्ख्या==
==जनसङ्ख्या==
पङ्क्तिः ८२: पङ्क्तिः ८२:
==उपमण्डलानि==
==उपमण्डलानि==


अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-
अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-


१.[[बोर्डुम्सा]]
१.[[बोर्डुम्सा]]


२.[[मियौ]]
२.[[मियौ]]


३.[[नाम्पोञ्ग्]]
३.[[नाम्पोञ्ग्]]


४.[[उत्तर चङ्लङ् मण्डलम्]]
४.[[उत्तर चङ्लङ् जनपदम्]]


५.[[दक्षिण चङ्लङ् मण्डलम्]]
५.[[दक्षिण चङ्लङ् जनपदम्]]


==वीक्षणीयस्थलानि==
==वीक्षणीयस्थलानि==


अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -


*[[जयरामपुर]]
*[[जयरामपुर]]
पङ्क्तिः १०७: पङ्क्तिः १०७:
* [http://changlang.nic.in/ Official web site of Changlang District]
* [http://changlang.nic.in/ Official web site of Changlang District]
* [http://www.onefivenine.com/india/villag/Changlang] List of places in Changlang
* [http://www.onefivenine.com/india/villag/Changlang] List of places in Changlang




{{अरुणाचल प्रदेश मण्डलाः}}
{{अरुणाचल प्रदेश मण्डलाः}}

१२:२९, १७ आगस्ट् २०१३ इत्यस्य संस्करणं

चङ्लङ् जनपदम् (Changlang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं चङ्लङ् नगरम् ।

चङ्लङ्जनपदम्
जनपदम्
अरुणाचलप्रदेशराज्ये चङ्लङ् जनपदम्
अरुणाचलप्रदेशराज्ये चङ्लङ् जनपदम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ४,६६२ km
Population
 (२००१)
 • Total १,४७,९५१
Website http://changlang.nic.in/

भौगोलिकम्

चङ्लङ् मण्डलस्य विस्तारः ४६६२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले दिहिन्ग् नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं चङ्लङ् मण्डलस्य जनसङ्ख्या १४७९५१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१४ अस्ति । अत्र साक्षरता ६१.९ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१.बोर्डुम्सा

२.मियौ

३.नाम्पोञ्ग्

४.उत्तर चङ्लङ् जनपदम्

५.दक्षिण चङ्लङ् जनपदम्

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः

फलकम्:अरुणाचल प्रदेश मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=चङ्लङ्_मण्डलम्&oldid=248358" इत्यस्माद् प्रतिप्राप्तम्