"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) clean up, replaced: मण्डलम् → जनपदम् (8) using AWB
पङ्क्तिः १: पङ्क्तिः १:
'''औरंगाबाद् मण्डलम्''' (Aurangabad district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[औरंगाबाद्]] नगरम् ।
'''औरंगाबाद् जनपदम्''' (Aurangabad district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं [[औरंगाबाद्]] नगरम् ।


{{Infobox settlement
{{Infobox settlement
| name = औरंगाबाद् मण्डलम्
| name = औरंगाबाद् जनपदम्
| native_name =
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| settlement_type = जनपदम्
| image_skyline =
| image_skyline =
| imagesize =
| imagesize =
पङ्क्तिः २०: पङ्क्तिः २०:
| image_map =MaharashtraAurangabad.png
| image_map =MaharashtraAurangabad.png
| map_alt =
| map_alt =
| map_caption = महाराष्ट्रराज्ये अकोलामण्डलम्
| map_caption = महाराष्ट्रराज्ये अकोलाजनपदम्
| image_dot_map =
| image_dot_map =
| subdivision_type = Country
| subdivision_type = Country
पङ्क्तिः ६७: पङ्क्तिः ६७:


[[Image:Bibika.jpg|thumb|right|300px|बीबी का मक्बारा]]
[[Image:Bibika.jpg|thumb|right|300px|बीबी का मक्बारा]]



==भौगोलिकम्==
==भौगोलिकम्==


औरंगाबादस्य विस्तारः १०,००० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[जालनामण्डलम्]], पश्चिमे [[नाशिकमण्डलम्]], उत्तरे [[जळगावमण्डलम्]], दक्षिणे [[अह्मेद्नगरम्]] च अस्ति । अस्मिन् मण्डले ७३४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ नद्यः प्रवहन्ति । ते गोदावरि, तापि च ।
औरंगाबादस्य विस्तारः १०,००० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[जालनाजनपदम्]], पश्चिमे [[नाशिकजनपदम्]], उत्तरे [[जळगावजनपदम्]], दक्षिणे [[अह्मेद्नगरम्]] च अस्ति । अस्मिन् मण्डले ७३४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ नद्यः प्रवहन्ति । ते गोदावरि, तापि च ।


==जनसङ्ख्या==
==जनसङ्ख्या==


२००१ जनगणनानुगुणम् औरंगाबादमण्डलस्य जनसङ्ख्या २,८९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति ।
२००१ जनगणनानुगुणम् औरंगाबादमण्डलस्य जनसङ्ख्या २,८९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति ।


==उपमण्डलानि==
==उपमण्डलानि==


अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-


१.[[कन्नड्]]
१.[[कन्नड्]]


२.[[सोय्गाव]]
२.[[सोय्गाव]]


३.[[सिल्लोद्]]
३.[[सिल्लोद्]]
पङ्क्तिः ९७: पङ्क्तिः ९६:
८.[[गङ्गापुर]]
८.[[गङ्गापुर]]


९.[[पैथान]]
९.[[पैथान]]



[[Image:A monument inside Daulatabad Fort.jpg|right|300px]]
[[Image:A monument inside Daulatabad Fort.jpg|right|300px]]
पङ्क्तिः १०७: पङ्क्तिः १०५:


[[Image:Daulatabad Chand Minar N-MH-A50.jpg|right|300px]]
[[Image:Daulatabad Chand Minar N-MH-A50.jpg|right|300px]]


























































{{महाराष्ट्र मण्डलाः}}
{{महाराष्ट्र मण्डलाः}}



[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]

११:४०, २४ आगस्ट् २०१३ इत्यस्य संस्करणं

औरंगाबाद् जनपदम् (Aurangabad district) महाराष्ट्र राज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं औरंगाबाद् नगरम् ।

औरंगाबाद् जनपदम्
जनपदम्
महाराष्ट्रराज्ये अकोलाजनपदम्
महाराष्ट्रराज्ये अकोलाजनपदम्
Country भारतम्
States and territories of India महाराष्ट्रम्
Area
 • Total १०,००० km
Population
 (२०0१)
 • Total २८,९७,०१३
 • Density २९०/km
Website http://aurangabad.nic.in/
बीबी का मक्बारा

भौगोलिकम्

औरंगाबादस्य विस्तारः १०,००० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जालनाजनपदम्, पश्चिमे नाशिकजनपदम्, उत्तरे जळगावजनपदम्, दक्षिणे अह्मेद्नगरम् च अस्ति । अस्मिन् मण्डले ७३४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ नद्यः प्रवहन्ति । ते गोदावरि, तापि च ।

जनसङ्ख्या

२००१ जनगणनानुगुणम् औरंगाबादमण्डलस्य जनसङ्ख्या २,८९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१.कन्नड्

२.सोय्गाव

३.सिल्लोद्

४.फुलाम्बरि

५.औरङगबाद्

६.खुल्ताबाद्

७.वैजापुर

८.गङ्गापुर

९.पैथान

वीक्षणीयस्थलानि

औरङ्गाबादमण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि दौलताबाद् किला, बीबी का मक्बरा, चान्द् मिनार् इति।

"https://sa.wikipedia.org/w/index.php?title=औरङ्गाबादमण्डलम्&oldid=249025" इत्यस्माद् प्रतिप्राप्तम्