"आलुकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ५९: पङ्क्तिः ५९:
Image:Désirée Potatoes.jpg|रक्तवर्णीयम् आलुकम्
Image:Désirée Potatoes.jpg|रक्तवर्णीयम् आलुकम्
Image:Fingerling Potatoes, Pike Place Market.jpg|
Image:Fingerling Potatoes, Pike Place Market.jpg|

Image:Jersey Royal potatoes boiled.jpg|पक्वानि आलुकानि
</gallery>
</gallery>



११:४४, २६ आगस्ट् २०१३ इत्यस्य संस्करणं

आलुकम्
Potato cultivars appear in a variety of colors, shapes, and sizes
Potato cultivars appear in a variety of colors, shapes, and sizes
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Asterids
गणः Solanales
कुलम् Solanaceae
वंशः Solanum
जातिः S. tuberosum
द्विपदनाम
Solanum tuberosum
L.

आलुकम् भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।

Top Potato Producers
in 2011
(million metric tons)
 People's Republic of China 88.4
 भारतम् 42.3
फलकम्:RUS 32.7
 Ukraine 24.2
 United States 19.4
फलकम्:GER 11.8
फलकम्:BGD 8.3
फलकम्:POL 8.2
फलकम्:FRA 8.0
फलकम्:BLR 7.7
World Total 374.4
Source:
UN Food & Agriculture Organisation
(FAO)
[१]
आलुकस्य कश्चन प्रभेदः
आलुकानि
"https://sa.wikipedia.org/w/index.php?title=आलुकम्&oldid=249130" इत्यस्माद् प्रतिप्राप्तम्