"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Tribhuvandas Kishibhai Patel.jpg|thumb|right|त्रिभुवनदास् किशिभायी पटेलवर्यः]]
[[File:Tribhuvandas Kishibhai Patel.jpg|thumb|right|त्रिभुवनदास् किशिभायी पटेलवर्यः]]
त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामकां गो- उत्पन्नसम्बद्धं सहकारसंस्थां आरब्धवान् ।
त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्र्ययोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामिकां क्षीरोत्पन्नसम्बद्धां सहकारसंस्थाम् आरब्धवान् । खैरामण्डलस्य क्षीरोत्पादकानां कूटस्य संस्थापनम् अपि एतस्य महोदयस्य मुख्ययोगदानमासीत् ।


१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्ये अन्तर्भूतः आसीत् । त्रिभवनदासः तारुण्ये एव [[मोहनदासकरमचन्दगान्धिः|मोहनदासकरमचन्दगान्धी]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । [[सरदार् वल्लभभायी पटेलः|सरदार् वल्लभभायी पटेलवर्यः]] अपि एतस्य आदर्शप्रायः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।
१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामः तु बाम्बेराज्ये अन्तर्भूतः आसीत् । त्रिभुवनदासः तारुण्ये एव [[मोहनदासकरमचन्दगान्धिः|मोहनदासकरमचन्दगान्धि]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । [[सरदार् वल्लभभायी पटेलः|सरदार् वल्लभभायी पटेलवर्यः]] अपि एतस्य आदर्शव्यक्तिः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभुवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।


==सामाजिककार्याणि==
==सामाजिकाकार्याणि==
* वल्लभभायी पटेलवर्यस्य मारदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घं आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनां आत्मविश्वासवर्धनाय साह्माजिकसमानताय च प्रयत्तवान् ।
* वल्लभभायिपटेलवर्यस्य मार्गदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घम् आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनानाम् आत्मविश्वासवर्धनाय सामाजिकसमानतायै च प्रयत्तवान् ।
* त्रिभुवनदासवर्यः आनन्दस्य स्थानीय वस्त्रकार्यागारात् वस्त्राणि विक्रेतुं सहकारिग्राहकसंङ्घं स्थापितवान् ।

* त्रिभुवनदासवर्येन स्थापितं 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमान् पुस्तकान् पत्रिकाञ्च मुद्रापितवान्
* त्रिभुवनदासवर्येण स्थापितस्य 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमान् पुस्तकानि पत्रिकाश्च मुद्रितवान्
* खैरामण्डलस्य क्षीरोत्पादकसंस्थाद्वारा स्थलीयेभ्यः क्रीतं क्षीरं संस्करणं कृत्वा मुम्बईनगरे विक्रयणं कृतम् । एषा संस्था एव 'अमुल्' इति प्रसिद्धा जाता ।


[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]

१३:०३, २९ आगस्ट् २०१३ इत्यस्य संस्करणं

सञ्चिका:Tribhuvandas Kishibhai Patel.jpg
त्रिभुवनदास् किशिभायी पटेलवर्यः

त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) भारतस्य कश्चन स्वातन्त्र्ययोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामिकां क्षीरोत्पन्नसम्बद्धां सहकारसंस्थाम् आरब्धवान् । खैरामण्डलस्य क्षीरोत्पादकानां कूटस्य संस्थापनम् अपि एतस्य महोदयस्य मुख्ययोगदानमासीत् ।

१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के गुजरातराज्यस्य आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामः तु बाम्बेराज्ये अन्तर्भूतः आसीत् । त्रिभुवनदासः तारुण्ये एव मोहनदासकरमचन्दगान्धिमहाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । सरदार् वल्लभभायी पटेलवर्यः अपि एतस्य आदर्शव्यक्तिः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभुवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।

सामाजिककार्याणि

  • वल्लभभायिपटेलवर्यस्य मार्गदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घम् आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनानाम् आत्मविश्वासवर्धनाय सामाजिकसमानतायै च प्रयत्तवान् ।
  • त्रिभुवनदासवर्यः आनन्दस्य स्थानीय वस्त्रकार्यागारात् वस्त्राणि विक्रेतुं सहकारिग्राहकसंङ्घं स्थापितवान् ।
  • त्रिभुवनदासवर्येण स्थापितस्य 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमान् पुस्तकानि पत्रिकाश्च मुद्रितवान् ।
  • खैरामण्डलस्य क्षीरोत्पादकसंस्थाद्वारा स्थलीयेभ्यः क्रीतं क्षीरं संस्करणं कृत्वा मुम्बईनगरे विक्रयणं कृतम् । एषा संस्था एव 'अमुल्' इति प्रसिद्धा जाता ।
"https://sa.wikipedia.org/w/index.php?title=त्रिभुवनदास_पटेल&oldid=249374" इत्यस्माद् प्रतिप्राप्तम्