"स्कन्दः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 81 interwiki links, now provided by Wikidata on d:q16363 (translate me)
पङ्क्तिः ५: पङ्क्तिः ५:


[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]

०७:१४, ५ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

स्कन्दः रक्तवर्णेन दर्शितः अस्ति
महिलायाः स्कन्दः

अयं स्कन्दः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्याः सर्वदा भारवहनार्थम् अस्य स्कन्दस्य उपयोगं कुर्वन्ति । अयं स्कन्दः आङ्ग्लभाषायां Shoulder इति उच्यते । अयं स्कन्दः "भुजः" इत्यपि उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=स्कन्दः&oldid=250397" इत्यस्माद् प्रतिप्राप्तम्