"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Mandukya.jpg|thumb|ॐ]]
[[File:Mandukya.jpg|thumb|ॐ]]
अद्वैतवेदान्तः (Advaita Vedanta) दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वितसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं प्राप्तम् एतत् दर्शनम् ।
अद्वैतवेदान्तः (Advaita Vedanta) दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् ।
आस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] इति प्रसिद्धिः सर्वत्र वर्तते । शाङ्करदर्शनं [[शङ्कराचार्यः]] प्रस्थानत्रयैः श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनमित्यपि" प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति।
आस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] । शाङ्करदर्शनं [[शङ्कराचार्यः]] प्रस्थानत्रयेन श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनमित्यपि" प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति।
==तत्त्वम्==
==तत्त्वम्==
अद्वैतवेदान्तस्य तत्त्वानां निरूपणे वैशिष्ट्यम् अस्ति । ब्रह्मतत्त्वमेव परमार्थः । अस्य परमार्थस्य भिन्नपरमार्थः नास्तीत्यतः एव अद्वैतसिद्धान्तः इति विख्यातः अस्ति । '''ब्रह्मसत्यं जगन्मिथ्याजीवो ब्रह्मैव नापरः''' इति अस्य सिद्धान्तः । तर्हि जगत्, जीवः नास्ति किम् ? एतौ न परमार्थौ । केवलम् अध्यासेन भासेते । अतस्मिन् तद् बुद्धिः (यत् नास्ति तत् अस्ति इति या भावना) अध्यासः इति ।
अद्वैतवेदान्तस्य तत्त्वानां निरूपणे वैशिष्ट्यम् अस्ति । ब्रह्मतत्त्वमेव परमार्थः । अस्य परमार्थस्य भिन्नपरमार्थः नास्तीत्यतः एव अद्वैतसिद्धान्तः इति विख्यातः अस्ति । '''ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः''' इति अस्य सिद्धान्तः । तर्हि जगत्, जीवः नास्ति किम् ? एतौ न परमार्थौ । केवलम् अध्यासेन भासेते । अतस्मिन् तद् बुद्धिः (यत् नास्ति तत् अस्ति इति या भावना) अध्यासः इति ।
==मुख्यविषयाः==
==मुख्यविषयाः==
* सृष्टिप्रक्रिया कारणवादः च
* सृष्टिप्रक्रिया कारणवादः च
*सत्यत्वं ख्यातवादः च
* सत्यत्वं ख्यातवादः च
*मोक्षस्वरूपम्
* मोक्षस्वरूपम्
*माया
* माया
*अध्यासः
* अध्यासः
*अज्ञानम्
* अज्ञानम्
*ब्रह्म
* ब्रह्म
*जीवः
* जीवः
*जगत्
* जगत्
==अवस्थाः==
==अवस्था==
जीवये जाग्रत्, स्वप्न, सुषुप्तिः इति तिस्रः अवस्थाः सन्ति। एवमेव व्यवहारावस्था, विचारावस्था, विज्ञानावस्था इति दशाभेदेन भिद्यन्ते अवस्थाः।
जीवस्य जाग्रत्, स्वप्न, सुषुप्तिः इति तिस्रः अवस्थाः सन्ति। एवमेव व्यवहारावस्था, विचारावस्था, विज्ञानावस्था इति दशाभेदेन भिद्यन्ते अवस्थाः।
* "व्यवहारावस्था"- जाग्रदावस्था एव व्यवहारावस्था भवति। अस्यां प्रमाणप्रमेयान् अनुस्रुत्य कार्यकारणपुण्यपापस्वर्गदुःखगुरुशिष्यबन्धमोक्षादि विषयान् निरूपितं दृश्यते।
* "व्यवहारावस्था"- जाग्रदवस्था एव व्यवहारावस्था भवति। अस्यां प्रमाणप्रमेयान् अनुस्रुत्य कार्यकारणपुण्यपापस्वर्गदुःखगुरुशिष्यबन्धमोक्षादिविषयाः निरूपिताः दृश्यन्ते।
* "विचारावस्था"-विचारावस्था चित्तशुद्दिम्, वैराग्यम्, विवेकञ्च सम्पादयति। विवर्तमार्गाय अर्हताप्राप्तये अस्याः विचारावस्थायाः आवश्यकता अस्ति। एषा स्वप्नसदृशावस्था भवति। साधकः व्यवहारं सर्वमपि स्वप्नसदृशम् इति भावयति। साधकस्य उपयुक्ता श्रेष्ठावस्था भवति। कुतः चेत् प्रपञ्चः मायामयः इति दृढं भवति अस्याम् अवस्थायाम्।
* "विचारावस्था"-विचारावस्था चित्तशुद्धिम्, वैराग्यम्, विवेकञ्च सम्पादयति। विवर्तमार्गाय अर्हताप्राप्तये अस्याः विचारावस्थायाः आवश्यकता अस्ति। एषा स्वप्नसदृशावस्था भवति। साधकः व्यवहारं सर्वमपि स्वप्नसदृशम् इति भावयति। साधकस्य उपयुक्ता श्रेष्ठावस्था भवति। कुतः चेत् प्रपञ्चः मायामयः इति दृढं भवति अस्याम् अवस्थायाम्।
*"विज्ञानावस्था"- एषा अवस्था सुषुप्तावस्थायाः सदृशा भवति। गाढनिद्रायां प्रपञ्चस्वप्नौ न भवतः एव सर्वमपि मिथ्यारूपेण भवन्ति। केवलम् आत्मानुभवः भवति। अमुं विषयं [[गौडपादाचार्यः]] एव निरूपितवान् अस्ति,<br>
*"विज्ञानावस्था"- एषा अवस्था सुषुप्तावस्थायाः सदृशी भवति। गाढनिद्रायां प्रपञ्चस्वप्नौ न भवतः एव सर्वमपि मिथ्यारूपेण भवन्ति। केवलम् आत्मानुभवः भवति। अमुं विषयं [[गौडपादाचार्यः]] एव निरूपितवान् अस्ति,<br>
'''न निरोधो न चोत्पत्तिः न बद्धो न च साधकः।'''<br>
'''न निरोधो न चोत्पत्तिः न बद्धो न च साधकः।'''<br>
'''न मुमुक्षुः न वै मुक्तः इत्येषा परमार्थतः॥'''<br>
'''न मुमुक्षुः न वै मुक्तः इत्येषा परमार्थतः॥'''<br>
पङ्क्तिः ५६: पङ्क्तिः ५६:
!उत्तरम्
!उत्तरम्
|ज्योतिर्मठपीठम्
|ज्योतिर्मठपीठम्
|अयमात्माब्रह्म (''This Atman is Brahman'')
|अयमात्मा ब्रह्म (''This Atman is Brahman'')
|[[अथर्ववेदः]]
|[[अथर्ववेदः]]
|नन्दवल(Nandavala)
|नन्दवल(Nandavala)
पङ्क्तिः ६९: पङ्क्तिः ६९:
*अनुपलब्धिप्रमाणम्
*अनुपलब्धिप्रमाणम्
==मुख्यांशाः==
==मुख्यांशाः==
* निरपेक्षज्ञानं नाम शुधचैतन्यं, अतः इदं शुद्धबुद्धमुक्तस्वभावयुक्तं भवति।
* निरपेक्षज्ञानं नाम शुद्धचैतन्यम्, अतः इदं शुद्धबुद्धमुक्तस्वभावयुक्तं भवति।
* आत्मप्रकाशात् अन्तःकरणस्य विकारः एव वृत्तिज्ञानं भवति। अस्य व्यावहारिकवस्तूनां ग्रहणयोग्यता भवति। इदं पारमार्थिकसत्यं न भवति।
* आत्मप्रकाशात् अन्तःकरणस्य विकारः एव वृत्तिज्ञानं भवति। अस्य व्यावहारिकवस्तूनां ग्रहणयोग्यता भवति। इदं पारमार्थिकसत्यं न भवति।
* ज्ञानं स्वयं प्रकाशं भवति। परप्रकाशः न भवति। अतः ज्ञानं स्वतःप्रमाणं भवति।
* ज्ञानं स्वयं प्रकाशः भवति। परप्रकाशः न भवति। अतः ज्ञानं स्वतःप्रमाणं भवति।
* अद्वैते प्रत्यक्षादि ६ प्रमाणानि सन्ति।
* अद्वैते प्रत्यक्षादि ६ प्रमाणानि सन्ति।
* नानात्व भावनया संसारीभवति। [[ब्रह्मा]]त्मैक्यज्ञानेन मुक्तः भवति।
* नानात्वभावनया संसारीभवति। [[ब्रह्मा]]त्मैक्यज्ञानेन मुक्तः भवति।
*ब्रह्मसाक्षात्कारः एव मोक्षः। मोक्षः कर्मणः असाध्यः। कर्म उत्पाद्यः, आप्य, विकार्यम् च भवति। मोक्षस्तु अनुत्पाद्यः,अनाप्य, अविकार्यञ्च भवति।
*ब्रह्मसाक्षात्कारः एव मोक्षः। मोक्षः कर्मणः असाध्यः। कर्म उत्पाद्यः, आप्य, विकार्यम् च भवति। मोक्षस्तु अनुत्पाद्यः, अनाप्य, अविकार्यञ्च भवति।
* निष्कामकर्म चित्तशुद्धिकरणे साहायकं भवति। निष्कामकर्मणे कर्मबन्दः न भवति।
* निष्कामकर्म चित्तशुद्धिकरणे साहायकं भवति। निष्कामकर्मणे कर्मबन्दः न भवति।
* ज्ञानसम्पादनमेव लक्ष्यं भवति।
* ज्ञानसम्पादनमेव लक्ष्यं भवति।
* शमदमउपरतितितिक्षासमाधानस्रद्धादयाः “शमादिषट्केन व्यवह्रियते”
* शमदमउपरतितितिक्षासमाधानश्रद्धादयाः “शमादिषट्केन व्यवह्रियते”
* साधकाय श्रवणमनननिधिध्यासनानि अपेक्ष्यन्ते। एतैः क्रमेण मुक्तः भवति। आत्मानन्दः उत ब्रह्मानन्दः एव मुक्तिः भवति।
* साधकाय श्रवणमनननिधिध्यासनानि अपेक्ष्यन्ते। एतैः क्रमेण मुक्तः भवति। आत्मानन्दः उत ब्रह्मानन्दः एव मुक्तिः भवति।


पङ्क्तिः ८५: पङ्क्तिः ८५:
! ग्रन्थनाम!! कर्ता !! कालः
! ग्रन्थनाम!! कर्ता !! कालः
|-
|-
| ब्रह्मसूत्रम् || बादरायणः || ४०० क्रि.श
| [[ब्रह्मसूत्रम्]] || बादरायणः || ४०० क्रि.श
|-
|-
| माण्डूक्योपनिषत्कारिका || गौडपादः || ६०० क्रि.श
| [[माण्डूक्योपनिषत्कारिका]] || गौडपादः || ६०० क्रि.श
|-
|-
| भामती|| वाचस्पतिमिश्रः || ८५० क्रि.श
| [[भामती]]|| वाचस्पतिमिश्रः || ८५० क्रि.श
|-
|-
| पञ्चपादिका || पद्मपादाचार्यः || ८५० क्रि.श
| [[पञ्चपादिका]] || पद्मपादाचार्यः || ८५० क्रि.श
|-
|-
| आत्मबोधव्याख्यानम् || पद्मपादाचार्यः || ८५० क्रि.श
| [[आत्मबोधव्याख्यानम्]] || पद्मपादाचार्यः || ८५० क्रि.श
|-
|-
| इष्टसिद्धिः|| विमुक्तात्म || ८२० क्रि.श
| [[इष्टसिद्धिः]]|| विमुक्तात्म || ८२० क्रि.श
|-
|-
| संक्षिपशारीरकम् || सर्वज्ञात्म || ८५० क्रि.श
| [[संक्षिपशारीरकम्]] || सर्वज्ञात्म || ८५० क्रि.श
|-
|-
| खण्डनखण्डखाद्यम् || श्रीहर्षः || १२ शतकम्
| [[खण्डनखण्डखाद्यम्]] || श्रीहर्षः || १२ शतकम्
|-
|-
| पदार्थतत्वनिर्णयः || गङ्गापुरि भट्टारकः || १० उत ११ शतकम्
| [[पदार्थतत्वनिर्णयः]] || गङ्गापुरि भट्टारकः || १० उत ११ शतकम्
|-
|-
| खण्डनखण्डखाद्यम् || श्रीहर्षः || १२ शतकम्
| [[खण्डनखण्डखाद्यम्]] || श्रीहर्षः || १२ शतकम्
|-
|-
| तत्त्वप्रदीपिका || चित्सुखः || १३ शतकम्
| [[तत्त्वप्रदीपिका]] || चित्सुखः || १३ शतकम्
|-
|-
| [[वेदान्तसारः]] || सदानन्दः || १५ शतकम्
| [[वेदान्तसारः]] || सदानन्दः || १५ शतकम्
|-
|-
| सिद्धान्तलेशसङ्ग्रहः || अप्पय्यदीक्षितः || १६ शतकम्
| [[सिद्धान्तलेशसङ्ग्रहः]] || अप्पय्यदीक्षितः || १६ शतकम्
|-
|-
| अद्वैतसिद्धिः|| मधुसूधनसरस्वती || १६ शतकम्
| [[अद्वैतसिद्धिः]]|| मधुसूधनसरस्वती || १६ शतकम्
|-
|-
| वेदान्तपरिभाषा || धर्मराजाध्वरिः || १६ शतकम्
| [[वेदान्तपरिभाषा]] || धर्मराजाध्वरिः || १६ शतकम्
|-
|-
| सिद्धान्तसिद्धाञ्जनम् || कृष्णानन्दः || १७ शतकम्
| [[सिद्धान्तसिद्धाञ्जनम्]] || कृष्णानन्दः || १७ शतकम्
|-
|-
| तत्त्वकौस्तुभम् || भट्टोजिदीक्षितः || १७ शतकम्
| [[तत्त्वकौस्तुभम्]] || भट्टोजिदीक्षितः || १७ शतकम्
|-
|-
| आभोगः || लक्ष्मीनृसिंहः || १७ शतकम्
| [[आभोगः]] || लक्ष्मीनृसिंहः || १७ शतकम्
|-
|-
| अद्वैतब्रह्मसिद्धिः || सदानन्दः काश्मीरक || १८ शतकम्
| [[अद्वैतब्रह्मसिद्धिः]] || सदानन्दः काश्मीरक || १८ शतकम्
|-
|-
| स्वराज्यसिद्धिः || गङ्गाधरसरस्वतिः || १९ शतकम्
| [[स्वराज्यसिद्धिः]] || गङ्गाधरसरस्वती || १९ शतकम्
|}
|}



०९:४१, ११ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

अद्वैतवेदान्तः (Advaita Vedanta) दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् । आस्य मतस्य प्रवर्तकः शङ्कराचार्यः । शाङ्करदर्शनं शङ्कराचार्यः प्रस्थानत्रयेन श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनमित्यपि" प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति।

तत्त्वम्

अद्वैतवेदान्तस्य तत्त्वानां निरूपणे वैशिष्ट्यम् अस्ति । ब्रह्मतत्त्वमेव परमार्थः । अस्य परमार्थस्य भिन्नपरमार्थः नास्तीत्यतः एव अद्वैतसिद्धान्तः इति विख्यातः अस्ति । ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः इति अस्य सिद्धान्तः । तर्हि जगत्, जीवः नास्ति किम् ? एतौ न परमार्थौ । केवलम् अध्यासेन भासेते । अतस्मिन् तद् बुद्धिः (यत् नास्ति तत् अस्ति इति या भावना) अध्यासः इति ।

मुख्यविषयाः

  • सृष्टिप्रक्रिया कारणवादः च
  • सत्यत्वं ख्यातवादः च
  • मोक्षस्वरूपम्
  • माया
  • अध्यासः
  • अज्ञानम्
  • ब्रह्म
  • जीवः
  • जगत्

अवस्थाः

जीवस्य जाग्रत्, स्वप्न, सुषुप्तिः इति तिस्रः अवस्थाः सन्ति। एवमेव व्यवहारावस्था, विचारावस्था, विज्ञानावस्था इति दशाभेदेन भिद्यन्ते अवस्थाः।

  • "व्यवहारावस्था"- जाग्रदवस्था एव व्यवहारावस्था भवति। अस्यां प्रमाणप्रमेयान् अनुस्रुत्य कार्यकारणपुण्यपापस्वर्गदुःखगुरुशिष्यबन्धमोक्षादिविषयाः निरूपिताः दृश्यन्ते।
  • "विचारावस्था"-विचारावस्था चित्तशुद्धिम्, वैराग्यम्, विवेकञ्च सम्पादयति। विवर्तमार्गाय अर्हताप्राप्तये अस्याः विचारावस्थायाः आवश्यकता अस्ति। एषा स्वप्नसदृशावस्था भवति। साधकः व्यवहारं सर्वमपि स्वप्नसदृशम् इति भावयति। साधकस्य उपयुक्ता श्रेष्ठावस्था भवति। कुतः चेत् प्रपञ्चः मायामयः इति दृढं भवति अस्याम् अवस्थायाम्।
  • "विज्ञानावस्था"- एषा अवस्था सुषुप्तावस्थायाः सदृशी भवति। गाढनिद्रायां प्रपञ्चस्वप्नौ न भवतः एव सर्वमपि मिथ्यारूपेण भवन्ति। केवलम् आत्मानुभवः भवति। अमुं विषयं गौडपादाचार्यः एव निरूपितवान् अस्ति,

न निरोधो न चोत्पत्तिः न बद्धो न च साधकः।
न मुमुक्षुः न वै मुक्तः इत्येषा परमार्थतः॥

अद्वैतपीठानि

शिष्याः
(lineage)
दिक् पीठानि महावाक्यानि वेदः सम्प्रदायः
पद्मपादाचार्यः पूर्वा गोवर्धनपीठम् प्रज्ञानं ब्रह्म (Consciousness is Brahman) ऋग्वेदः भोगावल(Bhogavala)
सुरेश्वराचार्यः दक्षिणम् श्रुङ्गेरी शारदापीठम् अहं ब्रह्मास्मि (I am Brahman) यजुर्वेदः भूरिवल (Bhūrivala)
हस्तामलकाचार्यः पश्चिमा द्वारकापीठम् तत्त्वमसि (That thou art) सामवेदः कितवल(Kitavala)
तोटकाचार्यः उत्तरम् ज्योतिर्मठपीठम् अयमात्मा ब्रह्म (This Atman is Brahman) अथर्ववेदः नन्दवल(Nandavala)

प्रमाणानि

अद्वैतवेदान्ते ६ प्रमाणानि सन्ति। तानि,

  • प्रत्यक्षप्रमाणम्
  • अनुमानप्रमाणम्
  • उपमानप्रमाणम्
  • आगमप्रमाणम्
  • अर्थापत्तिप्रमाणम्
  • अनुपलब्धिप्रमाणम्

मुख्यांशाः

  • निरपेक्षज्ञानं नाम शुद्धचैतन्यम्, अतः इदं शुद्धबुद्धमुक्तस्वभावयुक्तं भवति।
  • आत्मप्रकाशात् अन्तःकरणस्य विकारः एव वृत्तिज्ञानं भवति। अस्य व्यावहारिकवस्तूनां ग्रहणयोग्यता भवति। इदं पारमार्थिकसत्यं न भवति।
  • ज्ञानं स्वयं प्रकाशः भवति। परप्रकाशः न भवति। अतः ज्ञानं स्वतःप्रमाणं भवति।
  • अद्वैते प्रत्यक्षादि ६ प्रमाणानि सन्ति।
  • नानात्वभावनया संसारीभवति। ब्रह्मात्मैक्यज्ञानेन मुक्तः भवति।
  • ब्रह्मसाक्षात्कारः एव मोक्षः। मोक्षः कर्मणः असाध्यः। कर्म उत्पाद्यः, आप्य, विकार्यम् च भवति। मोक्षस्तु अनुत्पाद्यः, अनाप्य, अविकार्यञ्च भवति।
  • निष्कामकर्म चित्तशुद्धिकरणे साहायकं भवति। निष्कामकर्मणे कर्मबन्दः न भवति।
  • ज्ञानसम्पादनमेव लक्ष्यं भवति।
  • शमदमउपरतितितिक्षासमाधानश्रद्धादयाः “शमादिषट्केन व्यवह्रियते”
  • साधकाय श्रवणमनननिधिध्यासनानि अपेक्ष्यन्ते। एतैः क्रमेण मुक्तः भवति। आत्मानन्दः उत ब्रह्मानन्दः एव मुक्तिः भवति।

ग्रन्थाः

ग्रन्थनाम कर्ता कालः
ब्रह्मसूत्रम् बादरायणः ४०० क्रि.श
माण्डूक्योपनिषत्कारिका गौडपादः ६०० क्रि.श
भामती वाचस्पतिमिश्रः ८५० क्रि.श
पञ्चपादिका पद्मपादाचार्यः ८५० क्रि.श
आत्मबोधव्याख्यानम् पद्मपादाचार्यः ८५० क्रि.श
इष्टसिद्धिः विमुक्तात्म ८२० क्रि.श
संक्षिपशारीरकम् सर्वज्ञात्म ८५० क्रि.श
खण्डनखण्डखाद्यम् श्रीहर्षः १२ शतकम्
पदार्थतत्वनिर्णयः गङ्गापुरि भट्टारकः १० उत ११ शतकम्
खण्डनखण्डखाद्यम् श्रीहर्षः १२ शतकम्
तत्त्वप्रदीपिका चित्सुखः १३ शतकम्
वेदान्तसारः सदानन्दः १५ शतकम्
सिद्धान्तलेशसङ्ग्रहः अप्पय्यदीक्षितः १६ शतकम्
अद्वैतसिद्धिः मधुसूधनसरस्वती १६ शतकम्
वेदान्तपरिभाषा धर्मराजाध्वरिः १६ शतकम्
सिद्धान्तसिद्धाञ्जनम् कृष्णानन्दः १७ शतकम्
तत्त्वकौस्तुभम् भट्टोजिदीक्षितः १७ शतकम्
आभोगः लक्ष्मीनृसिंहः १७ शतकम्
अद्वैतब्रह्मसिद्धिः सदानन्दः काश्मीरक १८ शतकम्
स्वराज्यसिद्धिः गङ्गाधरसरस्वती १९ शतकम्

अध्ययनकेन्द्राणि

नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम्
http://www.sanskrit.nic.in
देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्
http://www.rsvidyapeetha.ac.in
आन्ध्रप्रदेशः तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in
देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६


"https://sa.wikipedia.org/w/index.php?title=अद्वैतवेदान्तः&oldid=250800" इत्यस्माद् प्रतिप्राप्तम्