"छत्राकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) removed Category:शाकाहारः using HotCat
No edit summary
पङ्क्तिः १०: पङ्क्तिः १०:


[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎

[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
{{शाकानि}}
{{शाकानि}}

११:१८, २६ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

छत्राकाणि
अन्यविधछत्राकम्

एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

रक्तवर्णीयं छत्राकम्

"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=252131" इत्यस्माद् प्रतिप्राप्तम्