"शत्रुघ्नः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 11 interwiki links, now provided by Wikidata on d:q3518451 (translate me)
No edit summary
पङ्क्तिः ११: पङ्क्तिः ११:


[[वर्गः:रामायणस्य पात्राणि|शत्रुघ्नः]]
[[वर्गः:रामायणस्य पात्राणि|शत्रुघ्नः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]

०५:२८, २४ अक्टोबर् २०१३ इत्यस्य संस्करणं

शत्रुघ्नः

शत्रुघ्नः अयोध्याधिपस्य दशरथचक्रवर्तिनः पुत्रः | सुमित्रा अस्य माता | लक्ष्मणः अस्य सहोदरः | शत्रून् हन्तीति शत्रुघ्नः इति रूपनिष्पत्तिः | कुशध्वजस्य पुत्री श्रुतकीर्तिः अस्य पत्नी | सुबाहुः शत्रुघाती च अस्य द्वौ पुत्रौ | शत्रुघ्नः कनिष्ठः रामस्य अनुजः। सः सुमित्रापुत्रः

दशरथस्य चत्वारः पुत्राः

यथा लक्षणः रामम् अनुसरति तथा शत्रुघ्नः भरतं सर्वत्र अनुसरति स्म । यदा भरतस्य मातामहः केकयराजः भरतम् आह्वयति तदा शत्रुघ्नः अपि तेन सह गच्छति। रामलक्ष्मणयोः वनवासकाले यदा भरतः राजधानीं न प्रविशामि इति विचिन्त्य नन्दीग्रामे तिष्टति शत्रुघ्नः अपि तत्रैव तिष्टति। धनुर्विद्यापारङ्गतः शत्रुघ्नः दुष्टराजस्य लवणासुरस्य वधं करोति। लवणासुरः तस्य पित्रा रुद्रद्वारा प्राप्तस्य शूलस्य साहाय्येण अजेयः आसीत्। दुष्ट्बुद्धिः लवणासुरः साधुजनानां मुनीनां च पीडनं करोति स्म । लवणासुरस्य पीडा यदा असहनीया भवति तदा तस्य पिता राजा मधुः समुद्रे पतित्वा मृतः भवति। परन्तु शत्रुघ्नः रामस्य निर्देशानुसारं लवणासुरं शूलरहितसमयं दृष्ट्वा हतवान्।


"https://sa.wikipedia.org/w/index.php?title=शत्रुघ्नः&oldid=253749" इत्यस्माद् प्रतिप्राप्तम्