"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ८१: पङ्क्तिः ८१:
===[[जयपुर]]===
===[[जयपुर]]===
[[चित्रम्:Hawa Mahal 2011.jpg|thumb]]
[[चित्रम्:Hawa Mahal 2011.jpg|thumb]]
* राजस्थानराज्यस्य राजधानी ।
*पाटलनगरम्(Pink city) इत्यव प्रसिद्धम् ।
* पाटलनगरम् (Pink city) इत्येव प्रसिद्धम् ।
*अस्य राज्यस्य राजधानी ।
*सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति ।
* नगरेऽस्मिन् सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति ।
*नगरस्य प्रासादः मोघल तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति ।
* नगरस्य प्रासादः 'मोघल' तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति ।
*“हवामहल्” सा.श. [[१७९९]] तमे संवत्सरे सवायी प्रतापसिंहस्य नृपस्य शासनकाले निर्मतम् आसीत्। वास्तुशिल्पकारः “लाल् चन्द उस्व”।
* '''हवामहल्''' सा.श. १७९९ तमे संवत्सरे 'सवायी प्रतापसिंह'नामकस्य नृपस्य शासनकाले निर्मतम् आसीत् वास्तुशिल्पकारस्तु 'लाल चन्द उस्व' ।
* '''अम्बर'''-दुर्गे अनेकानि सुन्दराणि मन्दिराणि सन्ति, एकं विशालं सुन्दरोद्यानञ्च वर्तते ।
*अमेर दुर्गे मन्दिराणि,सुन्दरौद्यानञ्च वर्तन्ते ।
* अस्मिन्नेव नगरे सा.श. [[१८७६]] तमे संवत्सरे सर्वकारस्य वस्तुसङ्ग्रहालयः संस्थापितः । आभरणानि, काष्ठैः निर्मितानि वस्तूनि, शस्त्राणि, चित्राणि, वस्त्राणि च सङ्ग्रहालयेऽस्मिन् सन्ति ।
*सार्वकारस्य वस्तुसङ्ग्रहालयस्य सा.श. [[१८७६]] तमे संवत्सरे निर्माणं कृतवन्तः ।
* '''जलमहल्''' इत्येतत् एकस्य सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
*अभरणानि, काश्टेन निर्मितानि वस्तूनि, शस्त्राणि,चित्राणि, वस्त्राणिच सङ्ग्रहालये सन्ति ।
* कनकवृन्दावनं जनप्रियं विहारस्थानमस्ति ।
*जलमहल् सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
*कनकवृन्दावनं जनप्रियम् विहारस्थानं भवति ।


===भरत्पूर===
===[[भरतपुर]]===
* राजस्थानस्य पूर्वदिशः प्रवेशमार्गः अस्ति [[भरतपुरम्]] ।
*राजस्थानस्य पूर्वस्य प्रवेश मार्गः भरत्पूर भवति ।
*केवलादेवी अन्ताराष्ट्रिय उद्यानम् अस्ति । बहुप्रसिद्धः पक्षिधामः अपि अस्ति
* '''केवलादेवी-अन्ताराष्ट्रियोद्यानम्''' अस्ति अत्रइदम् उद्यानं सुप्रसिद्धं पक्षिधाम अपि
*लोहदुर्गः(लोहगढ) भरत्पूरस्य सुप्रसिद्धः स्थानविशेषः भवति। “ऐरन् पोर्ट”इति प्रसिद्धिः अस्य ।
* '''लोहदुर्गः''' (लोहगढ) [[भरतपुरम्|भरतपुरस्य]] सुप्रसिद्धः दुर्गः अस्ति 'ऐरन् फोर्ट्' इति आङ्ग्लभाषायाम् अस्य प्रसिद्धिः
*भरत्पूरस्य वस्तुसङ्ग्रहालयः स्वप्रदेशीय वीराणां शौर्यं स्फुटीकरोति ।
* [[भरतपुरम्|भरतपुरस्य]] वस्तुसङ्ग्रहालयः स्वप्रदेशीयवीराणां शौर्यं स्फुटीकरोति ।
*भरत्पूरस्य वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं “नेहरू उद्यानम्” अस्ति ।
* [[भरतपुरम्|भरतपुरस्य]] वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं '''नेहरू उद्यानम्''' अस्ति ।
* 'डीग'प्रासादः सुन्दरः, बृहत्तमः च अस्ति । प्रागिदं राज्ञां ग्रीष्मकालीनम् आवासस्थलम् आसीत् ।
*डीगप्रासादः सुन्दरः बृहच्च भवति। शासकानां ग्रीष्मकालीन आवासस्थलम् आसीत।

===जोधपूर===
===[[जोधपुर]]===
*राजस्थानस्य पश्चिमभागे विद्यमानः प्रदेशः राज्ये द्वितीयं नगरञ्च भवतिसुन्दरदुर्गः, मन्दिराणिच यात्रिकान् मोहयन्ति ।
* राजस्थानस्य पश्चिमभागे विद्यमानम् इदं नगरं राज्ये द्वितीयं बृहत्तमं नगरमस्तिनगरस्थसुन्दरदुर्गः, मन्दिराणि च यात्रिकान् मोहयन्ति ।
*अस्मिन् नगरे केचन धातूनां, वस्त्राणाञ्च उद्योगाश्रिताः जनाः भवन्ति ।
*सुप्रसिद्धेषु भारतीय दुर्गेषु “मेहरानगढ” दुर्गः अपि एकः । अस्य दुर्गस्य अन्ते मोतिमहल्, फूलमहल्, शीशमहलच भवन्ति। अस्मिन्नेव कश्चन वस्तुसङ्ग्रहालयः अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानिच सन्ति ।
* सुप्रसिद्धेषु भारतीयदुर्गेषु '''मेहरानगढ'''-दुर्गः अन्यतमः । अस्य दुर्गस्य अन्तः '''मोतीमहल्''', '''फूलमहल्''', '''शीशमहल्''' च सन्ति । अस्मिन्नेव दुर्गे कश्चन वस्तुसङ्ग्रहालयोऽपि अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानि च सन्ति ।
*उम्मेदभवन प्रासादः प्रसिद्धः सुन्दरश्च भवति
* '''उम्मेदभवन'''-प्रासादः प्रसिद्धः, सुन्दरश्च विद्यते
* 'बालसमन्द सरोवरः' विहाराय उत्तमं स्थलमस्ति ।
*“बालसमन्द सरोवरः” विहाराय योग्यं स्थलं भवति ।
*“मारवाड” प्रमुखः उत्सवः भवति। अक्टोबरमासे आचर्यते ।
* 'मारवाड' इति कश्चन प्रमुखः उत्सवः भवति 'अक्टोबर'-मासे अयम् उत्सवः आचर्यते ।
*अक्टोबरमासादारभ्य मार्चमासपर्यन्तं पर्यटनार्थं योग्यः कालः ।
* 'अक्टोबर'-मासादारभ्य 'मार्च'-मासपर्यन्तं राज्येऽस्मिन् पर्यटनार्थं योग्यः कालः ।


==शिक्षणसंस्थाः==
==शिक्षणसंस्थाः==

०६:३८, २८ अक्टोबर् २०१३ इत्यस्य संस्करणं

Rajasthan
राजस्थानराज्यम्
राज्यम्
Official seal of Rajasthan राजस्थानराज्यम्
Seal
भारते राजस्थानराज्यम्
भारते राजस्थानराज्यम्
राजस्थानराज्यस्य भूपटः
राजस्थानराज्यस्य भूपटः
राष्ट्रम्  भारतम्
उद्घोषणम् १ नवम्बर १९५६
राजधानि जयपुर
मण्डलम् ३३
Government
 • राज्यपालः मार्गरेट आल्वा
 • मुख्यमन्त्री अशोकः घेलोट
Area
 • Total ३४२२३९ km
Area rank १म
Population
 (२०११)
 • Total ६८६२१०११२
 • Rank ८म
 • Density २,०००/km
Time zone UTC+05:30 (भारतीय कालगणनम्)
साक्षरतापरिमाणम् ६८% (१५तम)
भाषा हिन्दि, राजस्थानी, मारावाडी
Website http://assam.gov.in assam.gov.in

राजस्थानराज्यम् (Rajasthan) भारतस्‍य विशालतमं राज्यम् अस्ति । इदं भारतवर्षस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुस्थलम्(सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे राजपूतानानाम्ना विख्यातम् । अपूर्वलोकगीतानि लोकनृयत्यानि पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लम् ३,४२,२३९ वर्ग किमी अस्ति । अस्य जनसन्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव मौण्ट् अबू , तथा दिल्वारा पर्वतौ अपि प्रसिद्धौ भवतः । पूर्वराजस्थाने व्याघ्राभयारण्ये भवतः । रणथम्बोर, सारिस्कामृगधाम, भरतपुरादिप्रदेशेषु पक्षिसंरक्षणाकेन्द्राणि प्रसिद्धानि सन्ति । संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।

प्राचीनेतिहासः

राजस्थानस्य प्रमुखभागेषु मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन्। गुजरात तथा राजस्थानस्य अधिकभागः “गुर्जरात्र” नाम गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि गुर्जरशासकाः "उत्तरभारतं" यवनशासकैः रक्षितवन्तः आसन् । रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनं आरब्धवन्तः । वंशस्य उत प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । भूगोलस्य दृष्ट्याऽपि प्रदेशाणां नामानि स्थापयन्ति स्म । उदयपुर, डूङ्गरपूर, बांसवाडा, प्रतापगढ, जोधपुर, बीकानेर, किशनगढ, सिरोही, कोटा, बून्दी, जयपुरम्, अलवर, भरतपुर, करौली, झालावाड, टोंक च संस्थानानि भवन्ति । ब्रिटिष् शासनकाले राजस्थानस्य “राजपूताना” नाम आसीत् । वंशभूषणः असाधारणः देशभक्तः “महाराणाप्रतापसिंहः” स्वपराक्रमेण विश्वेस्मिन् प्रसिद्धः आसीत् । राजस्थानराज्यं भारतस्य महत्वपूर्णं राज्यं भवति । अधीनराजानां शासने विद्यमानाः प्रान्ताः विलीनो भूत्वा ३० मार्च १९४९ तमे संवत्सरे भारतस्य राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम् । राजस्थानपदस्य “राज्ञां स्थानं” इत्यर्थः । कुतश्चेत् अस्मिन् राज्ये गुर्जर, राजपूत, मौर्य तथा जाट वंशीयाः राजानः आसन् ।

भूगोलम्

राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यम्, हरियाणाराज्यञ्च भवन्ति । दक्षिणे मध्यप्रदेशराज्यम्, गुजरातराज्यञ्च भवतः । पूर्वे उत्तरप्रदेशः मध्यप्रदेशश्च भवतः। पश्चिमे पाकिस्तानदेशः भवति। सिरोहीतः अलवर गमनमार्गे ४८० कि मि विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते । अस्मिन् भागे प्रायः ५० से.मी. तः ९० से.मी. वृष्टिः भवति । माहिनद्याः चम्बल् जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति। अस्मिन् भागे ताम्र, सतु, मैका, फेनकशिला, अन्येच खनिजाः लभ्यन्ते । राज्यस्य पश्चिमभागे भारते विद्यमाना बृहत् थार भूमिः अस्ति । अस्मिन् भागे १२ से.मी. तः ३० से. मी. वृष्टिः भवति। अस्मिन् भागे लूनी, बाण्ड्यादि नद्यः प्रवहन्ति। अस्य राज्यस्य ३.४२ लक्षवर्ग कि.मी. परिमिता भूमिः अस्ति । भारते अतीवबृहत् राज्यं भवति।

प्रसिद्धानि नगराणि

जयपुर

  • राजस्थानराज्यस्य राजधानी ।
  • पाटलनगरम् (Pink city) इत्येव प्रसिद्धम् ।
  • नगरेऽस्मिन् सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति ।
  • नगरस्य प्रासादः 'मोघल' तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति ।
  • हवामहल् सा.श. १७९९ तमे संवत्सरे 'सवायी प्रतापसिंह'नामकस्य नृपस्य शासनकाले निर्मतम् आसीत् । वास्तुशिल्पकारस्तु 'लाल चन्द उस्व' ।
  • अम्बर-दुर्गे अनेकानि सुन्दराणि मन्दिराणि सन्ति, एकं विशालं सुन्दरोद्यानञ्च वर्तते ।
  • अस्मिन्नेव नगरे सा.श. १८७६ तमे संवत्सरे सर्वकारस्य वस्तुसङ्ग्रहालयः संस्थापितः । आभरणानि, काष्ठैः निर्मितानि वस्तूनि, शस्त्राणि, चित्राणि, वस्त्राणि च सङ्ग्रहालयेऽस्मिन् सन्ति ।
  • जलमहल् इत्येतत् एकस्य सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
  • कनकवृन्दावनं जनप्रियं विहारस्थानमस्ति ।

भरतपुर

  • राजस्थानस्य पूर्वदिशः प्रवेशमार्गः अस्ति भरतपुरम्
  • केवलादेवी-अन्ताराष्ट्रियोद्यानम् अस्ति अत्र । इदम् उद्यानं सुप्रसिद्धं पक्षिधाम अपि ।
  • लोहदुर्गः (लोहगढ) भरतपुरस्य सुप्रसिद्धः दुर्गः अस्ति । 'ऐरन् फोर्ट्' इति आङ्ग्लभाषायाम् अस्य प्रसिद्धिः ।
  • भरतपुरस्य वस्तुसङ्ग्रहालयः स्वप्रदेशीयवीराणां शौर्यं स्फुटीकरोति ।
  • भरतपुरस्य वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं नेहरू उद्यानम् अस्ति ।
  • 'डीग'प्रासादः सुन्दरः, बृहत्तमः च अस्ति । प्रागिदं राज्ञां ग्रीष्मकालीनम् आवासस्थलम् आसीत् ।

जोधपुर

  • राजस्थानस्य पश्चिमभागे विद्यमानम् इदं नगरं राज्ये द्वितीयं बृहत्तमं नगरमस्ति । नगरस्थसुन्दरदुर्गः, मन्दिराणि च यात्रिकान् मोहयन्ति ।
  • सुप्रसिद्धेषु भारतीयदुर्गेषु मेहरानगढ-दुर्गः अन्यतमः । अस्य दुर्गस्य अन्तः मोतीमहल्, फूलमहल्, शीशमहल् च सन्ति । अस्मिन्नेव दुर्गे कश्चन वस्तुसङ्ग्रहालयोऽपि अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानि च सन्ति ।
  • उम्मेदभवन-प्रासादः प्रसिद्धः, सुन्दरश्च विद्यते ।
  • 'बालसमन्द सरोवरः' विहाराय उत्तमं स्थलमस्ति ।
  • 'मारवाड' इति कश्चन प्रमुखः उत्सवः भवति । 'अक्टोबर'-मासे अयम् उत्सवः आचर्यते ।
  • 'अक्टोबर'-मासादारभ्य 'मार्च'-मासपर्यन्तं राज्येऽस्मिन् पर्यटनार्थं योग्यः कालः ।

शिक्षणसंस्थाः

  • राजस्थानविश्वविद्यालयः
  • राजस्थानतान्त्रिकविश्वविद्यालयः
  • राजस्थान केन्द्रीय विश्वविद्यालयः
  • मोदी प्रौद्योगिकी तथा विज्ञान संस्थानम्,लक्ष्मणगढ़, (मानित विश्व विद्यालयः)
  • वनस्थली विद्यापीठम् (मानित विश्विविद्यालयः)
  • बिरला प्रौद्योगिकी एवं विज्ञान संस्थानम्, पिलानी (मानित विश्व विद्यालयः)
  • जैन विश्विभारती विश्ववविद्यालय (मानित विश्वाविद्यालयः)
  • एलएनएम सूचना प्रौद्योगिकी संस्थावनम् (मानित विश्ववविद्यालयः)
  • मालवीय राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्ववविद्यालयः)
  • मोहनलाल सुखाडिया विश्वपविद्यालयः,
  • राष्ट्रियविधिविश्वमविद्यालयः,
  • राजस्थानकृषिविश्वविद्यालयः,
  • राजस्थान आयुर्वेदविश्वविद्यालयः,
  • राजस्थान संस्कृपतविश्वविद्यालयः,
  • बीकानेर विश्वविद्यालयः,
  • कोटा विश्वविद्यालयः

मण्डलनि

अस्मिन् राज्ये ३३ मण्डलानि सन्ति।

अन्‍यानि नगराणि

वीथिका

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=राजस्थानराज्यम्&oldid=254058" इत्यस्माद् प्रतिप्राप्तम्