"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ६९: पङ्क्तिः ६९:
}}
}}


'''राजस्थानराज्यं''' ({{lang-hi|राजस्थान}}, {{lang-en|Rajasthan}}) [[भारतम्|भारतस्‍य]] विशालतमं राज्यम् अस्ति । इदं [[भारतम्|भारतस्य]] पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं ३,४२,२३९ वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव [[मौण्ट् अबु]], [[दिल्वारा]] इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । [[रणथम्बोर]], [[सारिस्कामृगधाम]], [[भरतपुरम्|भरतपुरादि]]प्रदेशेषु प्रसिद्धानि पक्षिसंरक्षणाकेन्द्राणि सन्ति । संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।
'''राजस्थानराज्यं''' ({{lang-hi|राजस्थान}}, {{lang-en|Rajasthan}}) [[भारतम्|भारतस्‍य]] विशालतमं राज्यम् अस्ति । इदं [[भारतम्|भारतस्य]] पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं ३,४२,२३९ वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव [[मौण्ट् अबु]], [[दिल्वारा]] इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । [[रणथम्बोर]], [[सारिस्का मृगधाम]], [[भरतपुरम्|भरतपुरादि]]प्रदेशेषु प्रसिद्धानि पक्षिसंरक्षणाकेन्द्राणि सन्ति । संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।


==प्राचीनेतिहासः==
==प्राचीनेतिहासः==
पङ्क्तिः ७९: पङ्क्तिः ७९:
==मण्डलनि==
==मण्डलनि==
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
{|width = 70%
|
* [[अजमेरमण्डलम्]]
* [[अजमेरमण्डलम्]]
* [[आलवारमण्डलम्]]
* [[आलवारमण्डलम्]]
पङ्क्तिः ९१: पङ्क्तिः ८९:
* [[जयपुरमण्डलम्]]
* [[जयपुरमण्डलम्]]
* [[जालौरमण्डलम्]]
* [[जालौरमण्डलम्]]
|
* [[जैसलमेरमण्डलम्]]
* [[जैसलमेरमण्डलम्]]
* [[जोधपुरमण्डलम्]]
* [[जोधपुरमण्डलम्]]
पङ्क्तिः १०२: पङ्क्तिः ९९:
* [[नागौरमण्डलम्]]
* [[नागौरमण्डलम्]]
* [[पालीमण्डलम्]]
* [[पालीमण्डलम्]]
|
* [[प्रतापगढ़मण्डलम्]]
* [[प्रतापगढ़मण्डलम्]]
* [[बाड़मेरमण्डलम्]]
* [[बाड़मेरमण्डलम्]]
पङ्क्तिः ११२: पङ्क्तिः १०८:
* [[राजसमन्दमण्डलम्]]
* [[राजसमन्दमण्डलम्]]
* [[सवायीमाधोपुरमण्डलम्]]
* [[सवायीमाधोपुरमण्डलम्]]
|
* [[सीकरमण्डलम्]]
* [[सीकरमण्डलम्]]
* [[सिरोहीमण्डलम्]]
* [[सिरोहीमण्डलम्]]
* [[हनुमानगढ़मण्डलम्]]
* [[हनुमानगढ़मण्डलम्]]
|}


==प्रसिद्धानि नगराणि==
==प्रसिद्धानि नगराणि==

०९:०७, २८ अक्टोबर् २०१३ इत्यस्य संस्करणं

Rajasthan
राजस्थानराज्यम्
राज्यम्
Official seal of Rajasthan राजस्थानराज्यम्
Seal
भारते राजस्थानराज्यम्
भारते राजस्थानराज्यम्
राजस्थानराज्यस्य भूपटः
राजस्थानराज्यस्य भूपटः
राष्ट्रम्  भारतम्
उद्घोषणम् १ नवम्बर १९५६
राजधानि जयपुर
मण्डलम् ३३
Government
 • राज्यपालः मार्गरेट आल्वा
 • मुख्यमन्त्री अशोकः घेलोट
Area
 • Total ३४२२३९ km
Area rank १म
Population
 (२०११)
 • Total ६८६२१०११२
 • Rank ८म
 • Density २,०००/km
Time zone UTC+05:30 (भारतीय कालगणनम्)
साक्षरतापरिमाणम् ६८% (१५तम)
भाषा हिन्दि, राजस्थानी, मारावाडी
Website http://assam.gov.in assam.gov.in

राजस्थानराज्यं (हिन्दी: राजस्थान, आङ्ग्ल: Rajasthan) भारतस्‍य विशालतमं राज्यम् अस्ति । इदं भारतस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं ३,४२,२३९ वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव मौण्ट् अबु, दिल्वारा इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । रणथम्बोर, सारिस्का मृगधाम, भरतपुरादिप्रदेशेषु प्रसिद्धानि पक्षिसंरक्षणाकेन्द्राणि सन्ति । संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।

प्राचीनेतिहासः

राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन् । गुजरातराज्यं तथा राजस्थानस्य अधिकभागः 'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः उत्तरभारतं यवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनम् आरब्धवन्तः । वंशस्य अथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । भूगोलस्य दृष्ट्याऽपि प्रदेशानां नामानि स्थापयन्ति स्म रजपूताः । उदयपुरं, डुङ्गरपुर, बांसवाडा, प्रतापगढ, जोधपुरं, बीकानेर, किशनगढ, सिरोही, कोटा, बून्दी, जयपुरम्, आलवार, भरतपुरं, करौली, झालावाड, टोङ्क च तेषां संस्थानानि आसन् । 'ब्रिटिष्' शासनकाले राजस्थानस्य 'राजपूताना' इति नाम आसीत् । वंशभूषणः, असाधारणः देशभक्तः महाराणा प्रतापसिंहः स्वपराक्रमेण विश्वेऽस्मिन् प्रसिद्धः अभूत् । राजस्थानराज्यं भारतस्य महत्वपूर्णं राज्यमित्यत्र न कश्चन संशयः । अधीनराजानां शासने विद्यमानानां प्रान्तानां विलीनेन ३० मार्च १९४९ तमे संवत्सरे भारतस्य राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम् । राजस्थानपदस्य राज्ञां स्थानम् इति विग्रहः, कुतश्चेत् अस्मिन् राज्ये 'गुर्जरात्र/गुज्जर, राजपूत, मौर्य तथा झाट'-वंशीयाः राजानः राज्यभारं कृतवन्तः आसन् ।

भूगोलम्

राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यं, हरियाणाराज्यञ्च अस्ति । दक्षिणे मध्यप्रदेशराज्यं, गुजरातराज्यञ्च अस्ति । पूर्वे उत्तरप्रदेशः, मध्यप्रदेशश्च अस्ति । पश्चिमे पाकिस्तानदेशः अस्ति । सिरोही-तः आलवार गमनमार्गे ४८० कि. मी. विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभाजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते । अस्मिन् भागे प्रायः ५० से. मी. तः ९० से. मी. वृष्टिः भवति । माहीनद्याः चम्बल-जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति । अस्मिन् भागे ताम्रं, सतु, 'मैका', फेनकशिला, अन्ये च खनिजाः लभ्यन्ते । राज्यस्य पश्चिमभागे विद्यमाना 'थार' मरुभूमिः समग्रे भारते विशालतमा मरुभूमिः अस्ति । अस्मिन् भागे १२ से. मी. तः ३० से. मी. वृष्टिः भवति । अस्मिन् भागे लूनी, बाण्ड्यादिनद्यः प्रवहन्ति । राज्येऽस्मिन् ३.४२ लक्षवर्ग कि. मी. परिमिता भूमिः अस्ति । भारतस्य बृहत्तमं राज्यम् इदम् ।

मण्डलनि

अस्मिन् राज्ये ३३ मण्डलानि सन्ति।

प्रसिद्धानि नगराणि

जयपुर

  • राजस्थानराज्यस्य राजधानी ।
  • पाटलनगरम् (Pink city) इत्येव प्रसिद्धम् ।
  • नगरेऽस्मिन् सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति ।
  • नगरस्य प्रासादः 'मोघल' तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति ।
  • हवामहल् सा.श. १७९९ तमे संवत्सरे 'सवायी प्रतापसिंह'नामकस्य नृपस्य शासनकाले निर्मतम् आसीत् । वास्तुशिल्पकारस्तु 'लाल चन्द उस्व' ।
  • अम्बर-दुर्गे अनेकानि सुन्दराणि मन्दिराणि सन्ति, एकं विशालं सुन्दरोद्यानञ्च वर्तते ।
  • अस्मिन्नेव नगरे सा.श. १८७६ तमे संवत्सरे सर्वकारस्य वस्तुसङ्ग्रहालयः संस्थापितः । आभरणानि, काष्ठैः निर्मितानि वस्तूनि, शस्त्राणि, चित्राणि, वस्त्राणि च सङ्ग्रहालयेऽस्मिन् सन्ति ।
  • जलमहल् इत्येतत् एकस्य सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
  • कनकवृन्दावनं जनप्रियं विहारस्थानमस्ति ।

भरतपुर

  • राजस्थानस्य पूर्वदिशः प्रवेशमार्गः अस्ति भरतपुरम्
  • केवलादेवी-अन्ताराष्ट्रियोद्यानम् अस्ति अत्र । इदम् उद्यानं सुप्रसिद्धं पक्षिधाम अपि ।
  • लोहदुर्गः (लोहगढ) भरतपुरस्य सुप्रसिद्धः दुर्गः अस्ति । 'ऐरन् फोर्ट्' इति आङ्ग्लभाषायाम् अस्य प्रसिद्धिः ।
  • भरतपुरस्य वस्तुसङ्ग्रहालयः स्वप्रदेशीयवीराणां शौर्यं स्फुटीकरोति ।
  • भरतपुरस्य वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं नेहरू उद्यानम् अस्ति ।
  • 'डीग'प्रासादः सुन्दरः, बृहत्तमः च अस्ति । प्रागिदं राज्ञां ग्रीष्मकालीनम् आवासस्थलम् आसीत् ।

जोधपुर

  • राजस्थानस्य पश्चिमभागे विद्यमानम् इदं नगरं राज्ये द्वितीयं बृहत्तमं नगरमस्ति । नगरस्थसुन्दरदुर्गः, मन्दिराणि च यात्रिकान् मोहयन्ति ।
  • सुप्रसिद्धेषु भारतीयदुर्गेषु मेहरानगढ-दुर्गः अन्यतमः । अस्य दुर्गस्य अन्तः मोतीमहल्, फूलमहल्, शीशमहल् च सन्ति । अस्मिन्नेव दुर्गे कश्चन वस्तुसङ्ग्रहालयोऽपि अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानि च सन्ति ।
  • उम्मेदभवन-प्रासादः प्रसिद्धः, सुन्दरश्च विद्यते ।
  • 'बालसमन्द सरोवरः' विहाराय उत्तमं स्थलमस्ति ।
  • 'मारवाड' इति कश्चन प्रमुखः उत्सवः भवति । 'अक्टोबर'-मासे अयम् उत्सवः आचर्यते ।
  • 'अक्टोबर'-मासादारभ्य 'मार्च'-मासपर्यन्तं राज्येऽस्मिन् पर्यटनार्थं योग्यः कालः ।

अन्‍यानि नगराणि

शिक्षणसंस्थाः

  • राजस्थानविश्वविद्यालयः
  • राजस्थानतान्त्रिकविश्वविद्यालयः
  • राजस्थानकेन्द्रीयविश्वविद्यालयः
  • राष्ट्रियसंस्कृतसंस्थानम्, जयपुर
  • मोदी प्रौद्योगिकी तथा विज्ञानसंस्थानम्, लक्ष्मणगढ (मानितविश्वविद्यालयः)
  • वनस्थलीविद्यापीठम् (मानितविश्विविद्यालयः)
  • बिरला प्रौद्योगिकी एवं विज्ञानसंस्थानम्, पिलानी (मानितविश्वविद्यालयः)
  • जैन विश्वभारती विश्ववविद्यालयः (मानितविश्वाविद्यालयः)
  • एल. एन. एम. सूचना प्रौद्योगिकी संस्थानम् (मानितविश्ववविद्यालयः)
  • मालवीयराष्ट्रियप्रौद्योगिकीसंस्थानम् (मानितविश्ववविद्यालयः)
  • मोहनलाल सुखाडिया विश्वपविद्यालयः
  • राष्ट्रियविधिविश्वविद्यालयः
  • राजस्थानकृषिविश्वविद्यालयः
  • राजस्थान आयुर्वेदविश्वविद्यालयः
  • जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः
  • बीकानेर विश्वविद्यालयः
  • कोटा विश्वविद्यालयः

वीथिका

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=राजस्थानराज्यम्&oldid=254098" इत्यस्माद् प्रतिप्राप्तम्