"नैनिताल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नैनिताल् इत्येतत्प्रति अनुप्रेषितम्
 
(लघु)No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox settlement
#पुनर्निदेशन [[नैनिताल्]]
| name = नैनिताल्
| native_name = नैनीताल
| native_name_lang = hi
| other_name =
| settlement_type = नगरम्
| image_skyline = Nainital.jpg
| image_alt =
| image_caption = '''नैनिताल् सरोवरनगरस्य सुदर्शनम्'''
| nickname =
| map_alt =
| map_caption =
| pushpin_map = [[भारतम्]] [[उत्तराखण्ड]]
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption =
| latd = 29.23
| latm =
| lats =
| latNS = N
| longd = 79.27
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = [[देशः]]
| subdivision_name = [[भारतम्]]
| subdivision_type1 = [[राज्यम्]]
| subdivision_name1 = [[उत्तराखण्डराज्यम्]]
| subdivision_type2 = [[मण्डलम्]]
| subdivision_name2 = [[नैनितालमण्डलम्|नैनिताल्]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = 2084
| population_total = 38560
| population_as_of = 2001
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_note =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृताः
| demographics1_info1 = [[हिन्दी]]
| demographics1_title2 = Other
| demographics1_info2 = '''गरवाली''', '''कुमौनि'''
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|पिन्]]
| postal_code = 263001/263002
| area_code_type = Telephone code
| area_code = +91 - 5942
| registration_plate = UK 04
| website = {{URL|nainital.nic.in}}
| footnotes =
}}

कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराज्यस्य किञ्चन नगरम् । नैनितालमण्डलस्य केन्द्रम् अपि नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतम् अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतत् नगरम् कथयन्ति । नैनिताल् नगरे स्थितानि सरोवराणि भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहणम् इत्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल् प्रदेशे मेघाच्छादितशिखराणि सरोवराणि तृणावृतप्रदेशाः अरण्यानि समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं A Jewel among the Tourist Places इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम अदृष्टमेव आसीत् । शिवालिकपर्वतश्रेणिः , पर्वताः, प्रपाताः च मनोहराणि सन्ति । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.१८४१तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रियोद्यानं जिम् कार्बेट् न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे राणीखेत् अल्मोरा इत्यादीनि गिरिधामनि सन्ति ।
===मार्ग:===
३६ कि. मी. दूरे कतगोण्डधूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । कुमांव् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्थम् अतिथिगृहणि अनेकानि सन्ति । [[देहली]]तः २२२ कि. मी. दूरे अल्मोरातः ६६ कि.मी. दूरे अस्ति ।


==वीथिका==
<gallery>
चित्रम्:A complete view of the Nainital town, 1885.jpg|'''नैनिताल् नगरम्'''
चित्रम्:St. Joseph's College, Nainital from Tiffin Top (Dorothy's Seat).jpg| '''जोसेफ् कलाशाला'''
चित्रम्:Nainital tennis tournament BLcollection.jpg| '''राष्ट्रिय टेन्निस् प्रतियोगिता'''
चित्रम्:Naina Devi Temple, Nainital.jpg|'''नैनादेव्याः मन्दिरम्'''
चित्रम्:An elephant herd at Jim Corbett National Park.jpg|'''गजाः'''
चित्रम्:Naintal overview.JPG|left|thumb|'''नैनि सरोवरम्
</gallery>

[[वर्गः:उत्तराखण्डस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:उत्तराखण्डस्य गिरिधामानि]]
[[वर्गः:उत्तराखण्डस्य प्रमुखनगराणि]]

०७:३०, २० नवेम्बर् २०१३ इत्यस्य संस्करणं

नैनिताल्

नैनीताल
नगरम्
नैनिताल् सरोवरनगरस्य सुदर्शनम्
नैनिताल् सरोवरनगरस्य सुदर्शनम्
देशः भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् नैनिताल्
Elevation
२,०८४ m
Population
 (2001)
 • Total ३८,५६०
भाषाः
 • अधिकृताः हिन्दी
 • Other गरवाली, कुमौनि
Time zone UTC+5:30 (IST)
पिन्
263001/263002
Telephone code +91 - 5942
Vehicle registration UK 04
Website nainital.nic.in

कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराज्यस्य किञ्चन नगरम् । नैनितालमण्डलस्य केन्द्रम् अपि नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतम् अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतत् नगरम् कथयन्ति । नैनिताल् नगरे स्थितानि सरोवराणि भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहणम् इत्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल् प्रदेशे मेघाच्छादितशिखराणि सरोवराणि तृणावृतप्रदेशाः अरण्यानि समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं A Jewel among the Tourist Places इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम अदृष्टमेव आसीत् । शिवालिकपर्वतश्रेणिः , पर्वताः, प्रपाताः च मनोहराणि सन्ति । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.१८४१तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रियोद्यानं जिम् कार्बेट् न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे राणीखेत् अल्मोरा इत्यादीनि गिरिधामनि सन्ति ।

मार्ग:

३६ कि. मी. दूरे कतगोण्डधूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । कुमांव् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्थम् अतिथिगृहणि अनेकानि सन्ति । देहलीतः २२२ कि. मी. दूरे अल्मोरातः ६६ कि.मी. दूरे अस्ति ।


वीथिका

"https://sa.wikipedia.org/w/index.php?title=नैनिताल&oldid=255276" इत्यस्माद् प्रतिप्राप्तम्