"मुख्यपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ११९: पङ्क्तिः ११९:
__NOTOC____NOEDITSECTION__
__NOTOC____NOEDITSECTION__
<!-- इति "मुख्यपृष्ठं" संपूर्णम् -->
<!-- इति "मुख्यपृष्ठं" संपूर्णम् -->



[[वर्गः:विषयसर्वस्वम्]]

[[als:Houptsyte]]
[[ay:Jaqha tuqi qillqa Nayra]]
[[bar:Hauptseitn]]
[[de:Azal]]
[[eu:Azal]]
[[vi:Trang chính]]
[[zh:首页]]

०४:०१, २८ नवेम्बर् २०१३ इत्यस्य संस्करणं


संस्कृतविकिपीडियायां सम्प्रति १२,१५४ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१५४ लेखाः लिखिताः सन्ति।
२०२४ मार्च् २८
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    
फलकम्:अक्षरमाला अनुक्रमणिका

प्रमुखो लेखः

अग्निपुराणम् अष्टादशपुराणेषु अन्यतमः। संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम्। स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते। इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च। पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम्। तानि च सम्भाषणान्यग्निवसिष्ठयोः। पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः। अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते। प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम्। (अधिकवाचनाय »)



वार्ताः

ज्ञायते किं भवता ?

सुभाषितम्

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणुते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥

किरातार्जुनीयम् – २/३०

जीवने सर्वदा विचिन्त्य एव सर्वे व्ययहाराः कर्तव्याः। कोऽपि जनः अविचिन्त्य हठात् किमपि कार्यं न कुर्यात्। यदि तथा क्रियेत तर्हि तादृशम् अविवेकिनं महत्यः आपदः आवृण्वन्ति। किन्तु यः सम्यक् विचार्य पदं स्थापयति सः उत्तमफलानि एव प्राप्नोति। तस्य गुणैः आकृष्टा सम्पत्तिः स्वयमेव धावन्ती तत्समीपम् आगच्छति।


प्रमुखं चित्रम्

इगुवास्सुजलपातः
इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।

विश्वविज्ञानकोशः

भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिःमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्• सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

विकि समाजः

संस्कृतभाषासहायी

भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

विकिपीडिया भाषाः



"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=255869" इत्यस्माद् प्रतिप्राप्तम्