"ब्रह्मवैवर्तपुराणम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) →‎Navbox
पङ्क्तिः ३६: पङ्क्तिः ३६:
*[http://www.samaydarpan.com/july/pehal5.aspx '''वेद प्रचार''']
*[http://www.samaydarpan.com/july/pehal5.aspx '''वेद प्रचार''']
*[http://veda-vidya.com/puran.php वेद-विद्या_डॉट_कॉम]
*[http://veda-vidya.com/puran.php वेद-विद्या_डॉट_कॉम]
* [http://www.gauranga.org/files/brahma_vaivarta_purana.pdf Brahma Vaivarta Purana on Kali yuga]


{{पुराणानि}}
{{पुराण}}
{{वैदिक साहित्य}}
{{महाभारत}}
{{रामायण}}

* [http://www.gauranga.org/files/brahma_vaivarta_purana.pdf Brahma Vaivarta Purana on Kali yuga]
{{Puranas}}


[[वर्गः:पुराणानि]]
[[वर्गः:पुराणानि]]

०४:४१, ४ जनवरी २०१४ इत्यस्य संस्करणं

ब्रह्मवैवर्तपुराणम्  
सञ्चिका:ब्रह्मवैवर्तपुराण.gif
शिव,गीताप्रेस गोरखपुरस्य आवरणपृष्ठम्
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय श्रीकृष्णः भक्तिरसः
प्रकार हिन्दूधार्मिकग्रन्थः
पृष्ठ १८,००० श्लोकाः

ब्रह्मवैवर्तपुराणं( Brahmavaivarta Purana) वेदमार्गस्य दशमं पुराणम् । अस्मिन् पुराणे भगवतः श्रीकृष्णस्य लीलानां विस्तृतरूपेण वर्णनं, श्रीराधायाः गोलोकलीलायाः अवतारलीलायाः च सुन्दरविवेचनानि, विभिन्नदेवतानां महिमा, तेषां साधनोपासनानां सुन्दरनिरूपणं च अस्ति। अनेकानि भक्तिपराणि आख्यानानि, स्तोत्राणि च अस्मिन् ग्रन्थे सङ्गृहीतानि सन्ति। इदं पुराणं चतुर्षु खण्डेषु विभक्तमस्ति। ब्रह्मखण्डः, प्रकृतिखण्डः, श्रीकृष्णजन्मखण्डः गणेशखण्डः चेति।

संदर्भः

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मवैवर्तपुराणम्&oldid=258148" इत्यस्माद् प्रतिप्राप्तम्