"व्यासप्रसादाच्छ्रुतवान्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}

[[File:Hitopadesha.jpg|thumb|300px|गीतोपदेशः]]
[[File:Hitopadesha.jpg|thumb|300px|गीतोपदेशः]]
:'''व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।'''
:'''व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।'''
पङ्क्तिः ४: पङ्क्तिः ६:


==पदच्छेदः==
==पदच्छेदः==
व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥
व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥


==अन्वयः==
==अन्वयः==
पङ्क्तिः २१: पङ्क्तिः २३:
==तात्पर्यम्==
==तात्पर्यम्==
योगेश्वरः कृष्णः साक्षात् स्वमुखेन यदिदं गीतार्थतत्त्वम् उक्तवान् तदहं व्यासानुग्रहेण श्रुतवान् अस्मि ।
योगेश्वरः कृष्णः साक्षात् स्वमुखेन यदिदं गीतार्थतत्त्वम् उक्तवान् तदहं व्यासानुग्रहेण श्रुतवान् अस्मि ।


==सम्बद्धसम्पर्कतन्तुः==
==सम्बद्धसम्पर्कतन्तुः==

१४:३९, १२ जनवरी २०१४ इत्यस्य संस्करणं

गीतोपदेशः
व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥

पदच्छेदः

व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥

अन्वयः

साक्षात् कथयतः योगेश्वरात् कृष्णात् गुह्यं परम् एतत् योगं व्यासप्रसादात् अहं स्वयं श्रुतवान् ।

पदार्थः

साक्षात् = प्रत्यक्षम्
कथयतः = वदतः
योगेश्वरात् = योगप्रभोः
कृष्णात् = वासुदेवात्
गुह्यम् = रहस्यम्
परम् = उत्तमम्
योगम् = योगग्रन्थम्
व्यासप्रसादात् = व्यासानुग्रहात्
श्रुतवान् = आकर्णितवान् ।

तात्पर्यम्

योगेश्वरः कृष्णः साक्षात् स्वमुखेन यदिदं गीतार्थतत्त्वम् उक्तवान् तदहं व्यासानुग्रहेण श्रुतवान् अस्मि ।

सम्बद्धसम्पर्कतन्तुः