"१८६८" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 136 interwiki links, now provided by Wikidata on d:q7717 (translate me)
(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
'''१८६८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।

'''१८६८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।


== घटनाः ==
== घटनाः ==
पङ्क्तिः ६: पङ्क्तिः ८:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== अज्ञाततिथीनां घटनाः ==
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[जर्मनी]]देशीयः वैद्यः [[अडाल्फ् कुस्माल्]] नामकः अवनमं न भवति तादृशं नालं [[मुखम्|मुख]]द्वारा [[उदरम्|उदर]]पर्यन्तं सम्प्रेष्य "एण्डोस्कोपि" तन्त्रस्य आविष्कारम् अकरोत् । सः तं प्रयोगं यः लवित्रं गिलति स्म तादृशस्य कस्यचित् जनस्य उपरि अकरोत् ।
:अस्मिन् वर्षे [[जर्मनी]]देशीयः वैद्यः [[अडाल्फ् कुस्माल्]] नामकः अवनमं न भवति तादृशं नालं [[मुखम्|मुख]]द्वारा [[उदरम्|उदर]]पर्यन्तं सम्प्रेष्य "एण्डोस्कोपि" तन्त्रस्य आविष्कारम् अकरोत् । सः तं प्रयोगं यः लवित्रं गिलति स्म तादृशस्य कस्यचित् जनस्य उपरि अकरोत् ।



:अस्मिन् वर्षे सस्यशरीरक्रियाशास्त्रस्य स्थापकः [[जूलियस् वान्स्याक्स्]] आदर्शं पठ्यपुस्तकं सस्यानां विषये अलिखत् ।
:अस्मिन् वर्षे सस्यशरीरक्रियाशास्त्रस्य स्थापकः [[जूलियस् वान्स्याक्स्]] आदर्शं पठ्यपुस्तकं सस्यानां विषये अलिखत् ।



:अस्मिन् वर्षे [[फ्रान्स्]]देशीयः [[लूयि लार्टिट्]] नामकः इतिहासपूर्वकाले [[यूरोप्]]-देशे "पेलियोलिथिक्"युगस्य उत्तरार्धे विद्यमानस्य "क्रोम्याग्नान्"मानवस्य अस्थिपञ्जरं संशोधितवान् ।
:अस्मिन् वर्षे [[फ्रान्स्]]देशीयः [[लूयि लार्टिट्]] नामकः इतिहासपूर्वकाले [[यूरोप्]]-देशे "पेलियोलिथिक्"युगस्य उत्तरार्धे विद्यमानस्य "क्रोम्याग्नान्"मानवस्य अस्थिपञ्जरं संशोधितवान् ।



== जन्मानि ==
== जन्मानि ==
पङ्क्तिः २५: पङ्क्तिः २३:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== निधनानि ==
== निधनानि ==

१४:४३, १२ जनवरी २०१४ इत्यस्य संस्करणं

१८६८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे जर्मनीदेशीयः वैद्यः अडाल्फ् कुस्माल् नामकः अवनमं न भवति तादृशं नालं मुखद्वारा उदरपर्यन्तं सम्प्रेष्य "एण्डोस्कोपि" तन्त्रस्य आविष्कारम् अकरोत् । सः तं प्रयोगं यः लवित्रं गिलति स्म तादृशस्य कस्यचित् जनस्य उपरि अकरोत् ।
अस्मिन् वर्षे सस्यशरीरक्रियाशास्त्रस्य स्थापकः जूलियस् वान्स्याक्स् आदर्शं पठ्यपुस्तकं सस्यानां विषये अलिखत् ।
अस्मिन् वर्षे फ्रान्स्देशीयः लूयि लार्टिट् नामकः इतिहासपूर्वकाले यूरोप्-देशे "पेलियोलिथिक्"युगस्य उत्तरार्धे विद्यमानस्य "क्रोम्याग्नान्"मानवस्य अस्थिपञ्जरं संशोधितवान् ।

जन्मानि

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य १२ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य हासनमण्डलस्य अरकलगूडुउपमण्डलस्य "रुद्रपट्टण" नामके ग्रामे (इदानीं तत् स्थानं मैसूरुमण्डले अस्ति) संस्कृतपण्डितः श्यामशास्त्री जन्म प्राप्नोत् ।

एप्रिल्-जून्

अस्मिन् वर्षे जून्-मासस्य १४ दिनाङ्के रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् आस्ट्रियादेशस्य वियेन्नानगरे जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८६८&oldid=260171" इत्यस्माद् प्रतिप्राप्तम्