"१९००" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 158 interwiki links, now provided by Wikidata on d:q2034 (translate me)
(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
'''१९००''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।

'''१९००''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।


== घटनाः ==
== घटनाः ==
पङ्क्तिः ६: पङ्क्तिः ८:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== अज्ञाततिथीनां घटनाः ==
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[कारेन्स्]] नामकः [[शेर्मार्क्]], [[डीव्रैस्]], [[ग्रिगोर् जान् मेण्डेल्]] इत्यादीनाम् "आनुवंशिक"सम्बद्धानां संशोधनानां विमर्शनं समर्थनं च अकरोत् ।
:अस्मिन् वर्षे [[कारेन्स्]] नामकः [[शेर्मार्क्]], [[डीव्रैस्]], [[ग्रिगोर् जान् मेण्डेल्]] इत्यादीनाम् "आनुवंशिक"सम्बद्धानां संशोधनानां विमर्शनं समर्थनं च अकरोत् ।



:अस्मिन् वर्षे उत्परिवर्तनस्य व्याख्याता [[ह्यूगो द व्रीस्]] सस्यानां विकासवादस्य विषये महत्त्वभूतं संशोधनम् अकरोत् ।
:अस्मिन् वर्षे उत्परिवर्तनस्य व्याख्याता [[ह्यूगो द व्रीस्]] सस्यानां विकासवादस्य विषये महत्त्वभूतं संशोधनम् अकरोत् ।



:अस्मिन् वर्षे रक्तसमूहानां शोधकः [[कार्ल् लाण्ड्स्टैनर्]] बहूनां जनानां रक्तं पृथक् पृथक् सङ्गृह्य संशोधनम् आरब्धवान् ।
:अस्मिन् वर्षे रक्तसमूहानां शोधकः [[कार्ल् लाण्ड्स्टैनर्]] बहूनां जनानां रक्तं पृथक् पृथक् सङ्गृह्य संशोधनम् आरब्धवान् ।



:अस्मिन् वर्षे [[भारतम्|भारतस्य]] महान् दार्शनिकः, योगी [[श्री अरविन्दः]] बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।
:अस्मिन् वर्षे [[भारतम्|भारतस्य]] महान् दार्शनिकः, योगी [[श्री अरविन्दः]] बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।



:पूतिनाशकस्य प्रवर्तकः [[जोसेफ् लिस्टर्]] १८९४ तः १९०० पर्यन्तं रायल् सोसिट्याः अध्यक्षः आसीत् ।
:पूतिनाशकस्य प्रवर्तकः [[जोसेफ् लिस्टर्]] १८९४ तः १९०० पर्यन्तं रायल् सोसिट्याः अध्यक्षः आसीत् ।



:अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः [[बेनगल् रामरावः]] मद्रास्-विश्वविद्यालयस्य द्वारा यम्. ए. पदवीं प्राप्तवान् ।
:अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः [[बेनगल् रामरावः]] मद्रास्-विश्वविद्यालयस्य द्वारा यम्. ए. पदवीं प्राप्तवान् ।


:अस्मिन् वर्षे प्यारिस्–नगरे प्रचलिते "यूरोपस्य विज्ञानगोष्ठ्याम्” प्रख्यातः भारतीयः भौतविज्ञानी, सस्यविज्ञानी च [[जगदीशचन्द्रबोसः]] भागम् अवहत् ।

:अस्मिन् वर्षे प्यारिस्–नगरे प्रचलिते “यूरोपस्य विज्ञानगोष्ठ्याम्” प्रख्यातः भारतीयः भौतविज्ञानी, सस्यविज्ञानी च [[जगदीशचन्द्रबोसः]] भागम् अवहत् ।



== जन्मानि ==
== जन्मानि ==
पङ्क्तिः ३८: पङ्क्तिः ३२:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== निधनानि ==
== निधनानि ==
पङ्क्तिः ४५: पङ्क्तिः ३८:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== बाह्य-सूत्राणि ==
== बाह्य-सूत्राणि ==

१४:४५, १२ जनवरी २०१४ इत्यस्य संस्करणं

१९०० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे कारेन्स् नामकः शेर्मार्क्, डीव्रैस्, ग्रिगोर् जान् मेण्डेल् इत्यादीनाम् "आनुवंशिक"सम्बद्धानां संशोधनानां विमर्शनं समर्थनं च अकरोत् ।
अस्मिन् वर्षे उत्परिवर्तनस्य व्याख्याता ह्यूगो द व्रीस् सस्यानां विकासवादस्य विषये महत्त्वभूतं संशोधनम् अकरोत् ।
अस्मिन् वर्षे रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् बहूनां जनानां रक्तं पृथक् पृथक् सङ्गृह्य संशोधनम् आरब्धवान् ।
अस्मिन् वर्षे भारतस्य महान् दार्शनिकः, योगी श्री अरविन्दः बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।
पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् १८९४ तः १९०० पर्यन्तं रायल् सोसिट्याः अध्यक्षः आसीत् ।
अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः बेनगल् रामरावः मद्रास्-विश्वविद्यालयस्य द्वारा यम्. ए. पदवीं प्राप्तवान् ।
अस्मिन् वर्षे प्यारिस्–नगरे प्रचलिते "यूरोपस्य विज्ञानगोष्ठ्याम्” प्रख्यातः भारतीयः भौतविज्ञानी, सस्यविज्ञानी च जगदीशचन्द्रबोसः भागम् अवहत् ।

जन्मानि

अस्मिन् वर्षे प्रसिद्धः परिसरविज्ञानी चार्ल्स् एल्टन् इङ्ग्लेण्ड्-देशस्य म्याञ्चेस्टर् इति नगरे जन्म प्राप्नोत् ।

जनवरी-मार्च्

अस्मिन् वर्षे जनन्वरिमासस्य १६ दिनाङ्के कन्नडभाषायाः प्रसिद्धः साहितिः, "केन्द्रसाहित्य-अकादम्या" पुरस्कृतः ए एन् मूर्तिरावः जन्म प्राप्नोत् ।

एप्रिल्-जून्

अस्मिन् वर्षे एप्रिल्-मासस्य १६ दिनाङ्के कन्नडभाषायाः प्रसिद्धः साहितिः, पत्रकर्ता, "आनन्दकन्दः" (बेटगेरि कृष्णशर्मा) जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१९००&oldid=260206" इत्यस्माद् प्रतिप्राप्तम्