"१९०३" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 160 interwiki links, now provided by Wikidata on d:q2045 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १: पङ्क्तिः १:
'''१९०३''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
'''१९०३''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।


== घटनाः ==
== घटनाः ==
पङ्क्तिः ६: पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== अज्ञाततिथीनां घटनाः ==
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[क्रिस्टियान् ऐक्मन्]] तथा [[फ्रेडरिक् हाप्किन्स्]] नामकौ "विटमिन्" इत्याख्यान् संशोधितवन्तौ ।
:अस्मिन् वर्षे [[क्रिस्टियान् ऐक्मन्]] तथा [[फ्रेडरिक् हाप्किन्स्]] नामकौ "विटमिन्" इत्याख्यान् संशोधितवन्तौ ।



:अस्मिन् वर्षे [[जर्मनी]]देशीयः [[जीवविज्ञानिनः|जीवविज्ञानी]] [[एडोर्ड् बुखनर्]] नामकः "आम्लत्वप्राप्तेः" (फर्मण्टेषन्) कारणीभूतान् "किण्वान्" (एन्जैम् जैमेस्) संशोधितवान् ।
:अस्मिन् वर्षे [[जर्मनी]]देशीयः [[जीवविज्ञानिनः|जीवविज्ञानी]] [[एडोर्ड् बुखनर्]] नामकः "आम्लत्वप्राप्तेः" (फर्मण्टेषन्) कारणीभूतान् "किण्वान्" (एन्जैम् जैमेस्) संशोधितवान् ।



:अस्मिन् वर्षे [[अमेरिका]]देशियः कोशविज्ञानी [[वाल्टर् एस् सट्टन्]] नामकः "टोवेरि" संख्याक्षीणविभजने वर्णतन्तूनां व्यवहारः [[ग्रिगोर् जान् मेण्डेल्]] इत्यस्य नियमान् कथं समर्थयन्ति इति, तथा च "जीन्" नामकाः वर्णतन्तौ एव भवन्ति इति विवृणोत् ।
:अस्मिन् वर्षे [[अमेरिका]]देशियः कोशविज्ञानी [[वाल्टर् एस् सट्टन्]] नामकः "टोवेरि" संख्याक्षीणविभजने वर्णतन्तूनां व्यवहारः [[ग्रिगोर् जान् मेण्डेल्]] इत्यस्य नियमान् कथं समर्थयन्ति इति, तथा च "जीन्" नामकाः वर्णतन्तौ एव भवन्ति इति विवृणोत् ।



:अस्मिन् वर्षे नेदर्लाण्ड्-देशीयः [[विल्लेम् ऐन्थोवेन्]] नामकः "एलक्ट्रोकार्डियोग्र्याफ्" इत्येतत् (इ सि जि) संशोधितवान् ।
:अस्मिन् वर्षे नेदर्लाण्ड्-देशीयः [[विल्लेम् ऐन्थोवेन्]] नामकः "एलक्ट्रोकार्डियोग्र्याफ्" इत्येतत् (इ सि जि) संशोधितवान् ।



:अस्मिन् वर्षे इङ्ग्लेण्ड्-देशे "वन्यजीवि"संस्था प्रथमवारम् आरब्धा ।
:अस्मिन् वर्षे इङ्ग्लेण्ड्-देशे "वन्यजीवि"संस्था प्रथमवारम् आरब्धा ।



:अस्मिन् वर्षे [[भारतम्|भारत]]देशस्य [[बिहारम्|बिहार]]राज्ये प्रथमा "कृषिसंशोधनसंस्था" आरब्धा ।
:अस्मिन् वर्षे [[भारतम्|भारत]]देशस्य [[बिहारम्|बिहार]]राज्ये प्रथमा "कृषिसंशोधनसंस्था" आरब्धा ।


:अस्मिन् वर्षे कन्नडभाषायाः प्रसिद्धः लेखकः [[आलूरु वेङकटरावः]] बि. ए. परीक्षाम् उत्तीर्णवान् ।

:अस्मिन् वर्षे कन्नडभाषायाः प्रसिद्धः लेखकः [[आलूरु वेङकटरावः]] बि. ए. परीक्षाम् उत्तीर्णवान् ।



== जन्मानि ==
== जन्मानि ==
पङ्क्तिः ३६: पङ्क्तिः २८:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== निधनानि ==
== निधनानि ==
पङ्क्तिः ४३: पङ्क्तिः ३४:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== बाह्य-सूत्राणि ==
== बाह्य-सूत्राणि ==

१४:४५, १२ जनवरी २०१४ इत्यस्य संस्करणं

१९०३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे क्रिस्टियान् ऐक्मन् तथा फ्रेडरिक् हाप्किन्स् नामकौ "विटमिन्" इत्याख्यान् संशोधितवन्तौ ।
अस्मिन् वर्षे जर्मनीदेशीयः जीवविज्ञानी एडोर्ड् बुखनर् नामकः "आम्लत्वप्राप्तेः" (फर्मण्टेषन्) कारणीभूतान् "किण्वान्" (एन्जैम् जैमेस्) संशोधितवान् ।
अस्मिन् वर्षे अमेरिकादेशियः कोशविज्ञानी वाल्टर् एस् सट्टन् नामकः "टोवेरि" संख्याक्षीणविभजने वर्णतन्तूनां व्यवहारः ग्रिगोर् जान् मेण्डेल् इत्यस्य नियमान् कथं समर्थयन्ति इति, तथा च "जीन्" नामकाः वर्णतन्तौ एव भवन्ति इति विवृणोत् ।
अस्मिन् वर्षे नेदर्लाण्ड्-देशीयः विल्लेम् ऐन्थोवेन् नामकः "एलक्ट्रोकार्डियोग्र्याफ्" इत्येतत् (इ सि जि) संशोधितवान् ।
अस्मिन् वर्षे इङ्ग्लेण्ड्-देशे "वन्यजीवि"संस्था प्रथमवारम् आरब्धा ।
अस्मिन् वर्षे भारतदेशस्य बिहारराज्ये प्रथमा "कृषिसंशोधनसंस्था" आरब्धा ।
अस्मिन् वर्षे कन्नडभाषायाः प्रसिद्धः लेखकः आलूरु वेङकटरावः बि. ए. परीक्षाम् उत्तीर्णवान् ।

जन्मानि

अस्मिन् वर्षे भारतस्य स्वातन्त्र्ययोद्धा, तमिळुनाडुराज्यस्य भूतपूर्वमुख्यमन्त्री, भारतरत्नविभूषितः कुमारस्वामी कामराज् जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१९०३&oldid=260209" इत्यस्माद् प्रतिप्राप्तम्