"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) clean up using AWB
पङ्क्तिः ११: पङ्क्तिः ११:
| subdivision_name = {{flag|India}}
| subdivision_name = {{flag|India}}
| subdivision_type1 = जिल्हा
| subdivision_type1 = जिल्हा
| subdivision_name1 = [[औरङ्गाबादमण्डलम् ]]
| subdivision_name1 = औरङ्गाबादमण्डलम्
| subdivision_type2 = उपमण्डलानि
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 =कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
| subdivision_name2 =कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
पङ्क्तिः ३९: पङ्क्तिः ३९:
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]


'''औरङ्गाबादमण्डलं''' ({{lang-mr|औरङ्गाबाद जिल्हा}}, {{lang-en|Aurangabad District}}) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[औरङ्गाबाद् (महाराष्ट्रम्)]] इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।
'''औरङ्गाबादमण्डलं''' ({{lang-mr|औरङ्गाबाद जिल्हा}}, {{lang-en|Aurangabad District}}) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[औरङ्गाबाद् (महाराष्ट्रम्)]] इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।


==भौगोलिकम्==
==भौगोलिकम्==


औरङ्गाबादमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जालनामण्डलम्|जालनामण्डलं]], पश्चिमदिशि [[नाशिकमण्डलम्]], उत्तरदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्]] अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्त: । ते [[गोदावरी नदी]], [[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादय: पर्वतावल्य: सन्ति ।
औरङ्गाबादमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जालनामण्डलम्|जालनामण्डलं]], पश्चिमदिशि [[नाशिकमण्डलम्]], उत्तरदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्]] अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्त: । ते [[गोदावरी नदी]], [[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादय: पर्वतावल्य: सन्ति ।


==कृषि: उद्यमाश्च==
==कृषि: उद्यमाश्च==


अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । यवनाल:(ज्वारी), कार्पास:, बाजरी, तण्डुल:, गोधूम:, इक्षु:, तमाखु:, पलाण्डु:, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पास: इत्येताभ्यां सम्बद्धा: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमा: सन्ति अत्र । 'पैठणी' नामक: शाटिकाप्रकार: आमहारष्ट्रं प्रसिद्ध: । 'पैठणी'निर्माणोद्यमा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमा: अत्र प्रचलन्ति ।
अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । यवनाल:(ज्वारी), कार्पास:, बाजरी, तण्डुल:, गोधूम:, इक्षु:, तमाखु:, पलाण्डु:, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पास: इत्येताभ्यां सम्बद्धा: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमा: सन्ति अत्र । 'पैठणी' नामक: शाटिकाप्रकार: आमहारष्ट्रं प्रसिद्ध: । 'पैठणी'निर्माणोद्यमा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमा: अत्र प्रचलन्ति ।


==जनसङ्ख्या==
==जनसङ्ख्या==
पङ्क्तिः ५५: पङ्क्तिः ५५:
== ऐतिहासिकं किञ्चित् ==
== ऐतिहासिकं किञ्चित् ==


एवं हि कथ्यते यत् [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबादनगरं]] मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहास: तु पुरातन: । अत्र सातवाहन-वौस्तोक-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंश:|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।
एवं हि कथ्यते यत् [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबादनगरं]] मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहास: तु पुरातन: । अत्र सातवाहन-वौस्तोक-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंश:|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।


==उपमण्डलानि==
==उपमण्डलानि==
पङ्क्तिः ८१: पङ्क्तिः ८१:
==वीक्षणीयस्थलानि==
==वीक्षणीयस्थलानि==


औरङ्गाबादमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -
औरङ्गाबादमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -


=== [[अजिण्ठा-वेरूळ]]===
=== [[अजिण्ठा-वेरूळ]]===
पङ्क्तिः ८९: पङ्क्तिः ८९:
एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्य: निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभि: महता कौशलेन एतानि लयनानि कृतानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्य: निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभि: महता कौशलेन एतानि लयनानि कृतानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
* देवगिरी तथा दौलताबाद् भुईकोट <br>
* देवगिरी तथा दौलताबाद् भुईकोट
* खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्<br>
* खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्
* बीबी का मक्बरा <br>
* बीबी का मक्बरा
* घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम् <br>
* घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम्
* पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम् <br>
* पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम्
* जायकवाडी-जलबन्ध: <br>
* जायकवाडी-जलबन्ध:
* औरङ्गाबाद-गह्वरा: <br>
* औरङ्गाबाद-गह्वरा:
* भोसले गढी <br>
* भोसले गढी
* चान्द मिनार <br>
* चान्द मिनार


==बाह्यसम्पर्कतन्तु:==
==बाह्यसम्पर्कतन्तु:==

१६:१५, १५ फेब्रवरी २०१४ इत्यस्य संस्करणं

औरङ्गाबादमण्डलम्

Aurangabad District

औरङ्गाबाद जिल्हा
मण्डलम्
महाराष्ट्रराज्ये औरङ्गाबादमण्डलम्
महाराष्ट्रराज्ये औरङ्गाबादमण्डलम्
देशः  India
जिल्हा औरङ्गाबादमण्डलम्
उपमण्डलानि कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, औरङ्गाबाद, खुलताबाद, वैजापुर, गङ्गापुर, पैठण
विस्तारः १०,१०० च.कि.मी.
जनसङ्ख्या(२०११) २८,९७,०१३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://aurangabad.nic.in/
बीबी का मक्बरा
देवगिरी कोट:
देवगिरी कोट:
वेरूळचित्रगृहासु एकं मन्दिरम्
लयनेषु किञ्चन भित्तिचित्रम्
प्रसिद्धा-येवलापैठणी-शाटिकाया: निर्माणकार्यम् ।
वेरुळ-कैलासमन्दिरम्

औरङ्गाबादमण्डलं (मराठी: औरङ्गाबाद जिल्हा, आङ्ग्ल: Aurangabad District) महाराष्ट्रराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् औरङ्गाबाद् (महाराष्ट्रम्) इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।

भौगोलिकम्

औरङ्गाबादमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि जालनामण्डलं, पश्चिमदिशि नाशिकमण्डलम्, उत्तरदिशि जळगावमण्डलं, दक्षिणदिशि अहमदनगरमण्डलम् अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्त: । ते गोदावरी नदी, तापी च । अन्तुर, सतोण्डा, अब्बासगड इत्यादय: पर्वतावल्य: सन्ति ।

कृषि: उद्यमाश्च

अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । यवनाल:(ज्वारी), कार्पास:, बाजरी, तण्डुल:, गोधूम:, इक्षु:, तमाखु:, पलाण्डु:, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पास: इत्येताभ्यां सम्बद्धा: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमा: सन्ति अत्र । 'पैठणी' नामक: शाटिकाप्रकार: आमहारष्ट्रं प्रसिद्ध: । 'पैठणी'निर्माणोद्यमा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमा: अत्र प्रचलन्ति ।

जनसङ्ख्या

औरङ्गाबादमण्डलस्य जनसङ्ख्या(२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जना: ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्

एवं हि कथ्यते यत् औरङ्गाबादनगरं मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहास: तु पुरातन: । अत्र सातवाहन-वौस्तोक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१.कन्नड

२.सोयगाव

३.सिल्लोड

४.फुलम्ब्री

५.औरङ्गाबाद

६.खुलताबाद

७.वैजापुर

८.गङ्गापुर

९.पैठण

वीक्षणीयस्थलानि

औरङ्गाबादमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -

अजिण्ठा-वेरूळ

  • औरङ्गाबाद-त: ९९ कि.मी. दूरे सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्थेषु ३० गह्वरेषु बौद्धभिक्षूणां निवास-अध्ययनस्थानानि अर्थात् चैत्या: तक्षिता: सन्ति । गह्वरेषु भित्तिकासु चित्राणि आरेखितानि सन्ति । बहूनि सुन्दराणि तक्षितानि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
  • वेरूळ इति ग्राम: औरङ्गाबाद-त: ३० कि.मी. यावत् दूरे अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्मिन्नेव लयनसमूहे अन्तर्भवति ।

एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्य: निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभि: महता कौशलेन एतानि लयनानि कृतानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।

  • देवगिरी तथा दौलताबाद् भुईकोट
  • खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्
  • बीबी का मक्बरा
  • घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम्
  • पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम्
  • जायकवाडी-जलबन्ध:
  • औरङ्गाबाद-गह्वरा:
  • भोसले गढी
  • चान्द मिनार

बाह्यसम्पर्कतन्तु:

"https://sa.wikipedia.org/w/index.php?title=औरङ्गाबादमण्डलम्&oldid=266081" इत्यस्माद् प्रतिप्राप्तम्