"दाडिमफलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Photograph Added
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Taxobox
[[चित्रम्:Pomegranate DSW.JPG|thumb|200px|right|दाडिमफलम्]]
| name = दाडिमफलम् <br/>''Punica granatum''
|color= lightgreen
| image = Pomegranate DSW.JPG
| regnum = [[Plant]]ae
| unranked_divisio = [[Flowering plant|Angiosperms]]
| unranked_classis = [[Eudicots]]
| unranked_ordo = [[Rosids]]
| ordo = [[Myrtales]]
| familia = [[Lythraceae]]
| genus = ''[[Punica]]''
| species = '''''P. granatum'''''
| binomial = ''Punica granatum''
| binomial_authority = [[Carl Linnaeus|L.]]
| synonyms =<center>'''''Punica malus'''''<br /><small>[[Carolus Linnaeus|Linnaeus]], 1758</small>
}}

एतत् दाडिमफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।
एतत् दाडिमफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।
==सस्य स्वरुपम्==
==सस्य स्वरुपम्==
दाडिमः एकः लघुवृक्षः । अस्य पुष्पाणि रक्तानि पीतानि, कषायवर्णी भवन्ति अस्य फलं वल्कलावृतं भवति । फलस्य अन्तः रक्तानि श्वेतानि वा बीजानि भवन्ति । बीजस्य आकारः दन्तस्य इव भवति । बीजं रसयुक्तं भवति । बीजस्य रुचिः मधुरमिश्रितः आम्लः भवति । फलस्य गात्रं ५-१२ से.मी. भवति । फलस्य अन्तः कृषपटलैः अनेके कोष्ठाः निर्मितानि भवन्ति ।
दाडिमः एकः लघुवृक्षः । अस्य पुष्पाणि रक्तानि पीतानि, कषायवर्णी भवन्ति अस्य फलं वल्कलावृतं भवति । फलस्य अन्तः रक्तानि श्वेतानि वा बीजानि भवन्ति । बीजस्य आकारः दन्तस्य इव भवति । बीजं रसयुक्तं भवति । बीजस्य रुचिः मधुरमिश्रितः आम्लः भवति । फलस्य गात्रं ५-१२ से.मी. भवति । फलस्य अन्तः कृषपटलैः अनेके कोष्ठाः निर्मितानि भवन्ति ।
[[चित्रम्:Pomegranate flower .jpg|thumb|200px|right|वर्धमानं दाडिमफलम्]]
[[चित्रम्:Pomegranate flower .jpg|thumb|200px|left|वर्धमानं दाडिमफलम्]]
दालिम्वस्य मूलस्थानम् इरान् । अधुना भारते सर्वत्र एनं वर्धयन्ति । भारते दालिम्बः अनेकेषां प्रभेदानां कृतिः क्रियते । कर्नाटके अस्य चिन्तामणिः मधुगिरिः जरगिनहल्लि इति नामवत्रः प्रभेधाः प्रधानतया वर्ध्यन्ते । अत्यन्तशैत्यप्रदेशे अयं प्रणपातिः चेत् अन्यत्र नित्यहरिद्वर्णः । लघुशाखासु कण्टकानि भवन्ति । सरलानि पर्णानि परस्परम् अभिमुखं योजितानि भवन्ति । पुष्पाणि प्रत्येकं, द्वित्राणि मिलितानिव भवन्ति । पर्णानि अण्डाकाराणि भवन्ति ।
दालिम्वस्य मूलस्थानम् इरान् । अधुना भारते सर्वत्र एनं वर्धयन्ति । भारते दालिम्बः अनेकेषां प्रभेदानां कृतिः क्रियते । कर्नाटके अस्य चिन्तामणिः मधुगिरिः जरगिनहल्लि इति नामवत्रः प्रभेधाः प्रधानतया वर्ध्यन्ते । अत्यन्तशैत्यप्रदेशे अयं प्रणपातिः चेत् अन्यत्र नित्यहरिद्वर्णः । लघुशाखासु कण्टकानि भवन्ति । सरलानि पर्णानि परस्परम् अभिमुखं योजितानि भवन्ति । पुष्पाणि प्रत्येकं, द्वित्राणि मिलितानिव भवन्ति । पर्णानि अण्डाकाराणि भवन्ति ।
[[चित्रम्:Illustration Punica granatum2.jpg|thumb|left|150px|दाडिमशाखा, पुष्पं, फलं, बीजं चापि]]
[[चित्रम्:Illustration Punica granatum2.jpg|thumb|left|150px|दाडिमशाखा, पुष्पं, फलं, बीजं चापि]]
पङ्क्तिः १३: पङ्क्तिः २९:
# दहनेन स्फोटकेन वा जातस्य व्रणस्य दाहिमस्य पर्णाषे पिष्ट्वा लेपनीयम् । त् एन ज्वलनं न्य़ूनं भवति ।
# दहनेन स्फोटकेन वा जातस्य व्रणस्य दाहिमस्य पर्णाषे पिष्ट्वा लेपनीयम् । त् एन ज्वलनं न्य़ूनं भवति ।


==चित्रवीथिका==
[[चित्रम्:Punica.granatum(01).jpg|thumb|150px|left|दाडिमवृक्षः]]
<gallery>
[[चित्रम्:Pomseeds2.jpg|thumb|right|200px|दाडिमबीजानि]]
चित्रम्:Punica.granatum(01).jpg|दाडिमवृक्षः

[[चित्रम्:Pomegranate03 edit.jpg|thumb|left|200px|उद्घाटितं दाडिमफलम्]]
चित्रम्:Pomseeds2.jpg|दाडिमबीजानि
चित्रम्:Pomegranate03 edit.jpg|उद्घाटितं दाडिमफलम्

</gallery>


[[वर्गः:फलानि]]
[[वर्गः:फलानि]]

०३:५४, १८ फेब्रवरी २०१४ इत्यस्य संस्करणं

दाडिमफलम्
Punica granatum

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Myrtales
कुलम् Lythraceae
वंशः Punica
जातिः P. granatum
द्विपदनाम
Punica granatum
L.
पर्यायपदानि
Punica malus
Linnaeus, 1758

एतत् दाडिमफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।

सस्य स्वरुपम्

दाडिमः एकः लघुवृक्षः । अस्य पुष्पाणि रक्तानि पीतानि, कषायवर्णी भवन्ति अस्य फलं वल्कलावृतं भवति । फलस्य अन्तः रक्तानि श्वेतानि वा बीजानि भवन्ति । बीजस्य आकारः दन्तस्य इव भवति । बीजं रसयुक्तं भवति । बीजस्य रुचिः मधुरमिश्रितः आम्लः भवति । फलस्य गात्रं ५-१२ से.मी. भवति । फलस्य अन्तः कृषपटलैः अनेके कोष्ठाः निर्मितानि भवन्ति ।

वर्धमानं दाडिमफलम्

दालिम्वस्य मूलस्थानम् इरान् । अधुना भारते सर्वत्र एनं वर्धयन्ति । भारते दालिम्बः अनेकेषां प्रभेदानां कृतिः क्रियते । कर्नाटके अस्य चिन्तामणिः मधुगिरिः जरगिनहल्लि इति नामवत्रः प्रभेधाः प्रधानतया वर्ध्यन्ते । अत्यन्तशैत्यप्रदेशे अयं प्रणपातिः चेत् अन्यत्र नित्यहरिद्वर्णः । लघुशाखासु कण्टकानि भवन्ति । सरलानि पर्णानि परस्परम् अभिमुखं योजितानि भवन्ति । पुष्पाणि प्रत्येकं, द्वित्राणि मिलितानिव भवन्ति । पर्णानि अण्डाकाराणि भवन्ति ।

दाडिमशाखा, पुष्पं, फलं, बीजं चापि

उपयोगः

  1. दाहिमस्य मूलं जलेन धृष्ट्वा ललाटे लेपयन्ति चेत् श्रमेण उष्णतायाः कारणेन वा जाता शिरोवेदना शाम्यति ।
  2. दाहिमस्य मूलं, जीरकं,कुस्तुम्बरीबीजं, पाटलस्य मूलं च पूर्वदिने जले स्थापयित्वा अनन्तरदिने संशोध्य स्वीकृते जले शर्करां मिश्रीकृत्य पिबलि चेत् धर्मस्य पिटकाः न्यूनाः भवन्ति ।

पर्णम्

  1. दाडिमस्य पर्णानि पिष्ट्वा लघु (शकलाः) खण्डाः निर्मातव्याः । रात्रौ निद्रासमये जेत्रस्य उपरि संस्थाप्य वस्त्रेण बद्धव्यम् । तेन जेत्रस्य रक्तता अपगच्छति ।
  2. दहनेन स्फोटकेन वा जातस्य व्रणस्य दाहिमस्य पर्णाषे पिष्ट्वा लेपनीयम् । त् एन ज्वलनं न्य़ूनं भवति ।

चित्रवीथिका

"https://sa.wikipedia.org/w/index.php?title=दाडिमफलम्&oldid=266379" इत्यस्माद् प्रतिप्राप्तम्