"विकिपीडिया:विकिपीडियायाः परिचयः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{{विकिपीडिया:विकिपीडियायाः परिचयः/शीर्षकम् ‎ |T... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १५: पङ्क्तिः १५:
:२. यत्किञ्चित् लिख्यताम् ।
:२. यत्किञ्चित् लिख्यताम् ।
:३. प्राग्दृश्यं दृश्यताम् इत्यत्र नोदनेन भवता लिखितं कथं दृश्यते इति द्रष्टुम् अर्हति । सन्तुष्टश्चेत् पृष्ठं रक्ष्यताम् इत्यत्र नुदतु ।
:३. प्राग्दृश्यं दृश्यताम् इत्यत्र नोदनेन भवता लिखितं कथं दृश्यते इति द्रष्टुम् अर्हति । सन्तुष्टश्चेत् पृष्ठं रक्ष्यताम् इत्यत्र नुदतु ।
<div style="float:right; margin-top: 0.0em; margin-bottom:3px; background-color: #cee0f2; padding: .2em .6em; font-size: 130%; border: 1px solid #a3b1bf;"> अग्रे - [[विकिपीडिया:विकिपीडियायाः सम्पादनम्|सम्पादनम्]] <span style="font-size: larger; font-weight: bold;">→</span>
<div style="clear:both"></div></div></div>

१२:३२, २४ फेब्रवरी २०१४ इत्यस्य संस्करणं

परिचयःसम्पादनम्स्वशिक्षा

का नाम विकिपीडिया ?

विकिपीडिया क्श्चन स्वतन्त्रः विश्वकोशः यश्च बहुभिः उपयोग्क्तृभिः सम्मिल्य संरच्यते । अयं ’विकि’नामकेन तन्त्रांशेन निर्मितं जालपुटं यच्च सामूहिकसम्पादनाय सुकरं विद्यते । विकिपीडियायाः परिष्कारः बहुभिः जनैः नैरन्तर्येण क्रियमाणः वर्तते । एतानि सर्वाणि अपि परिवर्तनानि लेखस्य इतिहासे, नूतनपरिवर्तनेषु च द्रष्टुं शक्यानि ।

भवतः योगदानं कथम् ?

अस्य विश्वकोशस्य सर्वम् अपि पुटं येनकेनापि सम्पादयितुं शक्यम् । अतः दैर्येण सम्पाद्यताम् । कः अंशः परिष्कर्तुं / संवर्धयितुं शक्यः इति परिशील्यताम् – उदा – अक्षराणि, व्याकरणम्, शैली, विषयवर्धनम्, अनपेक्षितस्य अपसारणम् इत्यादीनि । नूतनानां विषयाणां योजनावसरे आकरः उल्लिख्यताम् । विवादास्पदेषु विषयेषु लेखस्य सम्भाषणपृष्ठे स्वीयः अभिप्रायः लिख्यताम्।

स्मर्यतां यत् भवता विकिपीडियाव्यवस्था उल्लङ्घयितुम् अशक्या इति । यतः अत्र कृतानि सर्वाणि अपि सम्पादनानि अनन्तरकाले प्रत्यावर्तयितुं, योजयितुं, परिष्कर्तुं च शक्यानि । विकिपीडिया अपरिपूर्णस्थितिम् अङ्गीकरोति । अतः अग्रे सर्यताम्, लेखः लिख्यताम्, विकिपीडिया अन्तर्जाले उपलभ्यमानः उत्तमः विश्वकोशः यथा स्यात् तथा क्रियताम् !

दानम् – विकिपीडिया निश्शुल्कम् उपलभ्यते किन्तु इयं व्यवस्था दानानुदानैः एव चलति । अस्याः व्यवस्थायाः निर्वहणाय संवर्धनाय साहाय्यं कर्तुम् उत्सुकाः वामभागे ’अर्थदानम्’ इत्यस्य सम्पर्कतन्तुम् उपयोक्तुम् अर्हन्ति ।

अधुनैव किमर्थ न सम्पाद्येत भवता ?

१. प्रयोगपष्ठस्य सम्पादनाय अत्र नुद्यताम् । अत्र प्रयोगं कर्तुम् अर्हति । (अत्र इदानीमेव यत्किञ्चित् लिखितं विद्यते चेत् तदनन्तरम् अन्ते लिख्यताम् ।)
२. यत्किञ्चित् लिख्यताम् ।
३. प्राग्दृश्यं दृश्यताम् इत्यत्र नोदनेन भवता लिखितं कथं दृश्यते इति द्रष्टुम् अर्हति । सन्तुष्टश्चेत् पृष्ठं रक्ष्यताम् इत्यत्र नुदतु ।
अग्रे - सम्पादनम्