"सदस्यसम्भाषणम्:Sadhu Ravi" इत्यस्य संस्करणे भेदः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
अङॊला गनराज्यम् दक्षिनाफ़्रिकामहाद्वीपॆ वर्ततॆ। अङॊलादॆषस्य दक्षिनॆ नमिबीया, उत्तरॆ कॊङगॊ लॊकतन्त्रीय गनराज्यम् , पूर्वॆ ज़ाम्बिआदॆष: च सन्ति। अङॊलादॆषस्य वॆलभूमी आट्लन्टिक्-महासगरॆ विध्यतॆ। लुआन्डानगरम् अङॊलादॆषस्य राजधानि कॆवलम् न, अङॊलाया: महिष्ठम् नगरम् अपि। अङॊलायाम् शिलाजस्य धात्वाकराख्यस्य बहवह: सञ्चयाहा: सान्ति। अङॊलदॆषाया: अमुक्तहस्तता दिनॆ- दिनॆ वर्धयन्ति अस्ति, परन्तु तत्र जीवनस्य विशॆषता अधःस्थ:। तत्र जीवनस्य औन्मुख्यम् , शिशुमर्त्यता-मूल्यम् अप्रशस्तॆ स्त:। अङॊलादॆष: मितव्ययेन-अवकिसत दॆष: मन्यतॆ, ऎकम् कारणम् अस्ति यत् दॆषस्य धनम् कतिचित् जना: ऎव शसन्ति। तत्र जना: अनॆकभाषा: वदन्ति।उम्बुन्दुभाषा किम्बुन्दुभाषा पॊर्चौगीस् च प्रमुखा: भाषा: सन्ति।
अङॊला गनराज्यम् दक्षिनाफ़्रिकामहाद्वीपॆ वर्ततॆ। अङॊलादॆषस्य दक्षिनॆ नमिबीया, उत्तरॆ कॊङगॊ लॊकतन्त्रीय गनराज्यम् , पूर्वॆ ज़ाम्बिआदॆष: च सन्ति। अङॊलादॆषस्य वॆलभूमी आट्लन्टिक्-महासगरॆ विध्यतॆ। लुआन्डानगरम् अङॊलादॆषस्य राजधानि कॆवलम् न, अङॊलाया: महिष्ठम् नगरम् अपि। अङॊलायाम् शिलाजस्य धात्वाकराख्यस्य बहवह: सञ्चयाहा: सान्ति। अङॊलदॆषाया: अमुक्तहस्तता दिनॆ- दिनॆ वर्धयन्ति अस्ति, परन्तु तत्र जीवनस्य विशॆषता अधःस्थ:। तत्र जीवनस्य औन्मुख्यम् , शिशुमर्त्यता-मूल्यम् अप्रशस्तॆ स्त:। अङॊलादॆष: मितव्ययेन-अवकिसत दॆष: मन्यतॆ, ऎकम् कारणम् अस्ति यत् दॆषस्य धनम् कतिचित् जना: ऎव शसन्ति। तत्र जना: अनॆकभाषा: वदन्ति।उम्बुन्दुभाषा किम्बुन्दुभाषा पॊर्चौगीस् च प्रमुखा: भाषा: सन्ति।


मात्रस्य दृश्यॆण पश्यामः चॆत् अङॊलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङॊलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला, प्रावृषवॆला च।
मात्रस्य दृश्यॆण पश्यामः चॆत् अङॊलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङॊलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला, प्रावृषवॆला च।अङॊलादॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङॊलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति।



==विचारमण्डपम्==
==विचारमण्डपम्==

०५:५०, ५ मार्च् २०१४ इत्यस्य संस्करणं

स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


- शुभा (चर्चा) ०४:४१, ६ जूलय् २०१३ (UTC)

शीर्षकस्तु सम्यक् लिखतु ।

अफ्रिका इति पृष्टस्य रचनां कृतवान् परन्तु आफ्रिका इति साधुशब्दः ।

अङॊला

अङॊला गनराज्यम् दक्षिनाफ़्रिकामहाद्वीपॆ वर्ततॆ। अङॊलादॆषस्य दक्षिनॆ नमिबीया, उत्तरॆ कॊङगॊ लॊकतन्त्रीय गनराज्यम् , पूर्वॆ ज़ाम्बिआदॆष: च सन्ति। अङॊलादॆषस्य वॆलभूमी आट्लन्टिक्-महासगरॆ विध्यतॆ। लुआन्डानगरम् अङॊलादॆषस्य राजधानि कॆवलम् न, अङॊलाया: महिष्ठम् नगरम् अपि। अङॊलायाम् शिलाजस्य धात्वाकराख्यस्य बहवह: सञ्चयाहा: सान्ति। अङॊलदॆषाया: अमुक्तहस्तता दिनॆ- दिनॆ वर्धयन्ति अस्ति, परन्तु तत्र जीवनस्य विशॆषता अधःस्थ:। तत्र जीवनस्य औन्मुख्यम् , शिशुमर्त्यता-मूल्यम् अप्रशस्तॆ स्त:। अङॊलादॆष: मितव्ययेन-अवकिसत दॆष: मन्यतॆ, ऎकम् कारणम् अस्ति यत् दॆषस्य धनम् कतिचित् जना: ऎव शसन्ति। तत्र जना: अनॆकभाषा: वदन्ति।उम्बुन्दुभाषा किम्बुन्दुभाषा पॊर्चौगीस् च प्रमुखा: भाषा: सन्ति।

मात्रस्य दृश्यॆण पश्यामः चॆत् अङॊलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङॊलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला, प्रावृषवॆला च।अङॊलादॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङॊलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति।


विचारमण्डपम्

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । - Shubha (चर्चा) ०५:१२, ३ मार्च् २०१४ (UTC)[उत्तर दें]

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Sadhu_Ravi&oldid=267385" इत्यस्माद् प्रतिप्राप्तम्