"पाकिस्थानम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up using AWB
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
'''पाकिस्थानम्''' ({{lang-ur|جمہوریۂ پاکِستان}}), ({{lang-en|Islamic Republic of Pakistan}}) एशियामहाद्वीपे कश्चन देश: अस्‍ति। जनसंख्‍या - १५० मिलियन् । राजधानी - [[इस्‍लामाबाद]]। अन्‍य नगराणि - [[लाहोर]], [[कराची]], [[पेशावर]], [[क्‍वेट्‍टा]], [[मुलतान]]
'''पाकिस्थानम्''' ({{lang-ur|جمہوریۂ پاکِستان}}), ({{lang-en|Islamic Republic of Pakistan}}) एशियामहाद्वीपे कश्चन देश: अस्‍ति। जनसंख्‍या - १५० मिलियन् । राजधानी - [[इस्‍लामाबाद]]। अन्‍य नगराणि - [[लाहोर]], [[कराची]], [[पेशावर]], [[क्‍वेट्‍टा]], [[मुलतान]]
{{md}}
{{md}}
[[चित्रम्:Jasminum polyanthum flowers.JPG|left|180px|राष्ट्रपक्षिः]]
[[चित्रम्:Jasminum polyanthum flowers.JPG|left|180px|राष्ट्रपुष्पम्]]
[[चित्रम्:Markhor.jpg|thumb|150px|right|राष्ट्रपशुः]]
[[चित्रम्:Markhor.jpg|thumb|150px|right|राष्ट्रपशुः]]
{{एशियाखण्डस्य देशाः}}
{{एशियाखण्डस्य देशाः}}

०५:५९, २९ मार्च् २०१४ इत्यस्य संस्करणं

पाकिस्तानस्य ध्वजः

पाकिस्थानम् (उर्दू: جمہوریۂ پاکِستان), (आङ्ग्ल: Islamic Republic of Pakistan) एशियामहाद्वीपे कश्चन देश: अस्‍ति। जनसंख्‍या - १५० मिलियन् । राजधानी - इस्‍लामाबाद। अन्‍य नगराणि - लाहोर, कराची, पेशावर, क्‍वेट्‍टा, मुलतान फलकम्:Md

राष्ट्रपुष्पम्
राष्ट्रपुष्पम्
राष्ट्रपशुः
"https://sa.wikipedia.org/w/index.php?title=पाकिस्थानम्&oldid=268782" इत्यस्माद् प्रतिप्राप्तम्