"जिह्वा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: removing exist language links in wp:wikidata: kk
पङ्क्तिः ८: पङ्क्तिः ८:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]

[[kk:Тіл]]

२०:४४, १० एप्रिल् २०१४ इत्यस्य संस्करणं

मानवजिह्वा
जिह्वया मुखं मार्जन् कश्चन प्राणी

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः ।

"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=270172" इत्यस्माद् प्रतिप्राप्तम्