"रामपुरम्, उत्तरप्रदेशः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating interwiki links, now provided by Wikidata on d:q1487593
(लघु) Bot: removing exist language links in wp:wikidata: mr, ca, pl
पङ्क्तिः ३३: पङ्क्तिः ३३:
| subdivision_name2 = [[रोहिलखण्डः]]
| subdivision_name2 = [[रोहिलखण्डः]]
| subdivision_type3 = विभागः
| subdivision_type3 = विभागः
| subdivision_name3 = [[मोरादाबादविभागः|मोरादाबाद् ]]
| subdivision_name3 = [[मोरादाबादविभागः|मोरादाबाद्]]
| established_title = <!-- Established -->
| established_title = <!-- Established -->
| named_for =
| named_for =
पङ्क्तिः ८६: पङ्क्तिः ८६:
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति [[प्रबुद्धनगरमण्डलम्]] । अस्य मण्डलस्य केन्द्रम् अस्ति शामलीनगरम्।
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति [[प्रबुद्धनगरमण्डलम्]] । अस्य मण्डलस्य केन्द्रम् अस्ति शामलीनगरम्।
[[वर्गः:उत्तरप्रदेशस्य प्रमुखनगराणि]]
[[वर्गः:उत्तरप्रदेशस्य प्रमुखनगराणि]]


[[ca:Rampur (Rampur)]]
[[mr:रामपुर जिल्हा]]
[[pl:Rampur]]

२१:२३, १० एप्रिल् २०१४ इत्यस्य संस्करणं

रामपुरम्

रामपुर رام پور
नगरम्
रामपुरस्थः राजा ग्रन्थालयः
रामपुरस्थः राजा ग्रन्थालयः
देश:  भारतम्
राज्यम् उत्तरप्रदेशः
वलयः रोहिलखण्डः
विभागः मोरादाबाद्
Founded by Nawab Faizullah Khan
Government
 • Body Rampur Nagar Palika Parisad
 • MP Mrs. Jaya Prada (Rashtriya Lokmanch)
 • M.L.A. Mr. Azam Khan (समाजवादिपक्षः)
 • Chairman Mr. Azhar Khan (Samajwadi Party)
Area
 • Total ८४ km
Elevation
२८८ m
Population
 (2011)
 • Total ३२५,२४८
 • Density ३,९००/km
भाषाः
 • अधिकृताः उर्दु
Time zone UTC+5:30 (IST)
पिन्
244901
Telephone code 0595
Vehicle registration UP 22
Sex ratio 1000/927 /
Literacy 55.08%
Civic agency Rampur Nagar Palika Parisad
Distance from Delhi 196 किलोमीटर (122 मील) NW (land)
Distance from Lucknow 314 किलोमीटर (195 मील) SE (land)
Governing body Government of UP
Government of India
Website rampur.nic.in

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति प्रबुद्धनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति शामलीनगरम्।