"वास्को ड गामा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''वास्को ड गामा''' (पोर्चुगल्भाषया - ˈvaʃku ðɐ ˈɣɐmɐ) (१४६०-१४६९(?)- २३ डिसेम्बर् १५२४) पोर्चुगीस्देशीयः क्श्चन आविष्कर्ता । आधुनिके काले युरोप्देशतः भारतं प्रति समुद्रमार्गं यशस्वितया अन्विष्टवान् प्रथमः पुरुषः अयम् <ref>Subrahmanyam, 1997, p. 61.</ref>।
'''वास्को ड गामा''' (पोर्चुगल्भाषया - ˈvaʃku ðɐ ˈɣɐmɐ) (१४६०-१४६९(?)- २३ डिसेम्बर् १५२४) पोर्चुगीस्देशीयः क्श्चन आविष्कर्ता । आधुनिके काले युरोप्देशतः भारतं प्रति समुद्रमार्गं यशस्वितया अन्विष्टवान् प्रथमः पुरुषः अयम्


नाव: २० मय १४९८ तमे कलिक्त नगरस्य समीपे कप्पदु नगरे आजच्छत. कलिकत नगरस्य राज्ञ, सामुद्रि , स: तत् समये द्वितीया राजधानि पोन्नानि नगरे वसति स्म, स; युद्धनौका: आगमनं विषयं श्रुत्वा , स: कलिकत नगरं प्रति निर्गतवान|
३००० सःअर्स्र योधी सर्वे विदेशीयन् संयकं स्वीकुर्वन्ति स्म| परन्तु, सामुद्रि सह साक्षात्करं पराजित| वास्को द गमाया: वितरनानि (वस्त्रं, तोपि, शर्करा , तैलं, मधु) न प्रभवते| <ref>Subrahmanyam, 1997, p. 61.</ref>।
{{Infobox royalty|type
{{Infobox royalty|type
| name = वास्को ड गामा
| name = वास्को ड गामा

०८:१७, १२ एप्रिल् २०१४ इत्यस्य संस्करणं

वास्को ड गामा (पोर्चुगल्भाषया - ˈvaʃku ðɐ ˈɣɐmɐ) (१४६०-१४६९(?)- २३ डिसेम्बर् १५२४) पोर्चुगीस्देशीयः क्श्चन आविष्कर्ता । आधुनिके काले युरोप्देशतः भारतं प्रति समुद्रमार्गं यशस्वितया अन्विष्टवान् प्रथमः पुरुषः अयम्


नाव: २० मय १४९८ तमे कलिक्त नगरस्य समीपे कप्पदु नगरे आजच्छत. कलिकत नगरस्य राज्ञ, सामुद्रि , स: तत् समये द्वितीया राजधानि पोन्नानि नगरे वसति स्म, स; युद्धनौका: आगमनं विषयं श्रुत्वा , स: कलिकत नगरं प्रति निर्गतवान| ३००० सःअर्स्र योधी सर्वे विदेशीयन् संयकं स्वीकुर्वन्ति स्म| परन्तु, सामुद्रि सह साक्षात्करं पराजित| वास्को द गमाया: वितरनानि (वस्त्रं, तोपि, शर्करा , तैलं, मधु) न प्रभवते| [१]

वास्को ड गामा
अरेबिया-पर्शिया-भारत-पूर्वदेशसमुद्रस्य सेनाधिपतिः (more...)

कौण्ट् आफ् विडिगैर
कालावशः २९ डिसम्बर् १५१९ –
२३ डिसम्बर् १५२४
उत्तराधिकारी फ़्रन्सिस्को ड गामा
पति/पत्नी कतरिना डि अटैडि
Issue
डि. फ़्रन्सिस्को डा गामा , द्वितीया गणस्य विदिगुऎइर
एस्टेवौ ड गामा, भारतदेशस्य मुख्यः
क्रिस्तोवो ड गामा, मलाकादेशस्य नायकः
Full name
वास्कॊ ड गामा
पिता एस्टेवौ ड गामा
माता इसबेल् सोद्रे
जन्म १४६० अथवा १४६९
सिनेस् अथवा विदिगुएइर, अलेन्तेजो, पोर्चुगल् देशस्य राज्यम्
मृत्युः २३ डिसम्बर् १५२४
कोच्ची, पोर्चुगल्-भारतम्
Burial जेओनिमोस्, मॊनास्त्रै, लिस्बन्, पोर्चुगल्-देशस्य राज्यम्
वृत्तिः अन्वेषकः
हस्ताक्षरम् सञ्चिका:Almirante.svg

References

फलकम्:Library resources box

Notes
  1. Subrahmanyam, 1997, p. 61.
Sources


बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=वास्को_ड_गामा&oldid=270661" इत्यस्माद् प्रतिप्राप्तम्