"पद्मश्री-पुरस्कारः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up using AWB
पङ्क्तिः १३: पङ्क्तिः १३:
*{{cite web|title=Padma Awards Directory (2010)|publisher=[[Ministry of Home Affairs (India)|Ministry of Home Affairs]]|url=http://www.mha.nic.in/pdfs/PadmaAwd2010.pdf}}
*{{cite web|title=Padma Awards Directory (2010)|publisher=[[Ministry of Home Affairs (India)|Ministry of Home Affairs]]|url=http://www.mha.nic.in/pdfs/PadmaAwd2010.pdf}}


[[वर्गः:भारतीयपुरस्काराः]]
[[वर्गः:पद्मश्रीपुरस्कारः‎]]

११:२९, १८ एप्रिल् २०१४ इत्यस्य संस्करणं

पद्मश्रीपुरस्कारं कला, शिक्षणम्, कैगारिका, साहित्यम्, विज्ञानम्, समाजसेवासु च परिणितेभ्यः प्रसिद्धेभ्यः भारतीयेभ्यः भारातसार्वकारेण दीयमानेषु पुरस्कारेषु चतुर्थः पुरस्कारः। भारतरत्नम्, पद्मविभूषणः, पद्मभूषणः, पद्मश्रीः इति पुरस्काराणां क्रमः विद्यते। अस्य पुरस्कारस्य उपरि देवनागरिभाषायां "पद्म" तथा "श्री” पदे कमलचित्रे भवतः। एवं अधोभागे अपि दृश्यन्ते। भारतीयेभ्यः न केवलं दीयते किन्तु वैदेशिकासु ये च भारताय अनेकविधसेवाम् कृतवन्तः भवन्ति तेषां कृते एनं पुरस्कारं दीयते।

पश्यन्तु

पद्मश्री - पुरस्कारः(१९५४-१९५९)
पद्मश्री - पुरस्कारः(१९६०-१९६९)
पद्मश्री - पुरस्कारः(१९७०-१९७९)
पद्मश्री - पुरस्कारः(१९८०-१९८९)
पद्मश्री - पुरस्कारः(१९९०-१९९९)
पद्मश्री - पुरस्कारः(२०००-२००९)
पद्मश्री - पुरस्कारः(२०१०-२०१९)

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=पद्मश्री-पुरस्कारः&oldid=270999" इत्यस्माद् प्रतिप्राप्तम्