"सदस्यः:Sadhu Ravi/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङोला
पङ्क्तिः ३: पङ्क्तिः ३:




मात्रस्य दृश्यॆण पश्यामः चॆत् अङ्गोलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङ्गोलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला,प्रावृषवॆला च।दॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङ्गोलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति। युनॆस्कॊ इन्स्टिट्यूट् फ़ोर् स्ट्साटिस्टिक्स् इति सङ्घटनस्य अनुरूपॆण दॆषस्य
मात्रस्य दृश्यॆण पश्यामः चॆत् अङ्गोलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङ्गोलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला,प्रावृषवॆला च।दॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङ्गोलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति।



According to estimates by the UNESCO Institute for Statistics, the adult literacy rate in 2011 was 70.4%.[84] 82.9% of males and 54.2% of women are literate as of 2001.[85] Since independence from Portugal in 1975, a number of Angolan students continued to be admitted every year at high schools, polytechnical institutes, and universities in Portugal, Brazil and Cuba through bilateral agreements; in general, these students belong to the elites.

०९:१९, ९ जून् २०१४ इत्यस्य संस्करणं

अङ्गोला गनराज्यम् दक्षिनाफ़्रिकामहाद्वीपॆ वर्ततॆ। अङ्गोलादॆषस्य दक्षिनॆ नमिबीया, उत्तरॆ कॊङगॊ लॊकतन्त्रीय गनराज्यम् , पूर्वॆ ज़ाम्बियादॆषॆ च सन्ति। अङ्गोलादॆषस्य वॆलभूमी आट्लन्टिक्-महासगरॆ विध्यतॆ। लुवाण्डानगरम् अङ्गोलादॆषस्य राजधानि कॆवलम् न, अङ्गोलाया: महिष्ठम् नगरम् अपि। अङ्गोलायाम् शिलाजस्य धात्वाकराख्यस्य बहवह: सञ्चयाहा: सान्ति। अङ्गोलादॆषाया: अमुक्तहस्तता दिनॆ- दिनॆ वर्धयन्ती अस्ति, परन्तु तत्र जीवनस्य विशॆषता अधःस्थ:। तत्र जीवनस्य औन्मुख्यम् , शिशुमर्त्यता-मूल्यम् अप्रशस्तॆ स्त:। अङ्गोलादॆष: मितव्ययेन-अवकिसतः दॆष: मन्यतॆ, एकम् कारणम् अस्ति यत् दॆषस्य धनम् कतिचित् जना: एव शसन्ति। तत्र जना: अनॆकभाषा: वदन्ति।उम्बुन्दुभाषा किम्बुन्दुभाषा पोरर्चुगीज़् च प्रमुखा: भाषाः सन्ति।


मात्रस्य दृश्यॆण पश्यामः चॆत् अङ्गोलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङ्गोलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला,प्रावृषवॆला च।दॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङ्गोलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति।