"आन्ध्रप्रदेशस्य मण्डलानाम् आवलिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) →‎Navbox
पङ्क्तिः ११४: पङ्क्तिः ११४:
[[वर्गः:आन्ध्रप्रदेशस्य मण्डलानि]]
[[वर्गः:आन्ध्रप्रदेशस्य मण्डलानि]]


{{आन्ध्रप्रदेशराज्यम्}}
[[as:অন্ধ্ৰ প্ৰদেশ]]
[[ca:Llista de districtes d'Andhra Pradesh]]
[[es:Anexo:Distritos del estado de Andhra Pradesh]]
[[id:Distrik di Andhra Pradesh]]
[[kn:ಆಂಧ್ರ ಪ್ರದೇಶದ ಜಿಲ್ಲೆಗಳು]]
[[ka:ანდჰრა-პრადეშის ოლქების სია]]
[[nl:Andhra Pradesh#Bestuurlijke indeling]]
[[pt:Distritos de Andhra Pradesh]]
[[ru:Список округов Андхра-Прадеш]]
[[te:ఆంధ్ర ప్రదేశ్ జిల్లాలు]]
[[ur:آندھرا پردیش کے اضلاع]]
[[zh:安得拉邦行政区划]]
[[en:List of districts of Andhra Pradesh]]
{{Interwiki conflict}}

०९:५०, १४ आगस्ट् २०१४ इत्यस्य संस्करणं

आन्ध्रप्रदेशस्य मण्डलानि

आन्ध्रप्रदेशे २३ मण्डालानि सन्ति । आन्ध्रप्रदेशः (Andhra Pradesh) किञ्चन भारतीयराज्यम् अस्ति । १९५६ तमवर्षस्य राज्यानां पुनर्विभागस्य नियमानुसारं तेलुगुभाषिकाणां प्रदेशः ( पूर्वं हैदराबाद्राज्यम् इति ख्यातम् आसीत् ।)आन्ध्रप्रदेशत्वेन अस्तित्वे आगतः । अन्ध्रप्रदेशे त्रयः विभागाः सन्ति - तेलङ्गाणा, रायलसीमा, तटवर्ति आन्ध्रम् च । प्रशासनसौकर्यार्थं एतानि मण्डलानि चतुर्षु भागेषु विभक्तानि सन्ति ।

तेलङ्गाणाविभागः रायलसीमाविभागः तटवर्ति आन्ध्रम्
हैदराबाद् अनन्तपुरम् श्रीकाकुळम् मण्डलम्
अदिलाबाद् चित्तूरु विशाखपट्टणम्
खम्मम् कडपा पश्चिमगोदावरी
करींनगर् कर्नूल् पूर्वगोदावरी
मेहबूब् नगरम् ---- कृष्णा
मेदक् ----- प्रकाशम्
नल्गोण्डा ---- नेल्लूरु
निजामाबाद् मण्डलम् ---- गुण्टूरु
रङ्गारेड्डि ---- विजयनगरम्
वरङ्गल् ---- --


Code मण्डलम् मण्डलकेन्द्रम् जनसङ्ख्या (२०११) विस्तीर्णता (km²) सान्द्रता(/km²) Official website
AD अदिलाबाद् आदिलाबाद् २,७३७,७३८ १६,१०५ १७० http://adilabad.nic.in/
AN अनन्तपुरम् अनन्तपुरम् (आन्ध्रप्रदेशः) ४,०८३,३१५ १९,१३० २१३ http://anantapur.nic.in/
CH चित्तूरु चित्तूरु ४,१७०,४६८ १५,१५२ २७५ http://chittoor.nic.in/
EG पूर्वगोदावरी काकिनाड ५,१५१,५४९ १०,८०७ ४७७ http://eastgodavari.nic.in/
GU गुण्टूरु गुण्टूरु ४,८८९,२३० ११,३९१ ४२९ http://guntur.nic.in/
HY हैदराबाद् हैदराबाद् ४,०१०,२३८ २१७ १८,४८० http://hyderabad.nic.in/
CU कडपा कडपा २,८८४,५२४ १५,३५९ १८८ http://kadapa.nic.in/
KA करींनगर् करींनगर ३,८११,७३८ ११,८२३ ३२२ http://karimnagar.nic.in/
KH खम्मम् खम्मम् २,७९८,२१४ १६,०२९ १७५ http://khammam.nic.in/
KR कृष्णा मछलीपट्टनम् ४,५२९,००९ ८,७२७ ५१९ http://krishna.nic.in/
KU कर्नूल् कर्नूलु ४,०४६,६०१ १७,६५८ २२९ http://kurnool.nic.in/
MA मेहबूब् नगरम् मेहबूब् नगरम् ४,०४२,१९१ १८,४३२ २१९ http://mahabubnagar.nic.in/
ME मेदक् सङ्गारेड्डि ३,०३१,८७७ ९,६९९ ३१३ http://medak.nic.in/
NA नल्गोण्डा नल्गोण्डा ३,४८३,६४८ १४,२४० २४५ http://nalgonda.nic.in/
NE नेल्लूरु नेल्लूरु २,९६६,०८२ १३,०७६ २२७ http://nellore.nic.in/
NI निजामाबाद् मण्डलम् निजामाबाद् २,५५२,०७३ ७,९५६ ३२१ http://nizamabad.nic.in/
PR प्रकाशम् ओङ्गोल् ३,३९२,७६४ १७,६२६ १९३ http://prakasam.nic.in/
RA रङ्गारेड्डि हैदराबाद् ५,२९६,३९६ ७,४९३ ७०७ http://rangareddy.nic.in/
SR श्रीकाकुळम् मण्डलम् श्रीकाकुलम् २,६९९,४७१ ५,८३७ ४६२ http://srikakulam.nic.in/
VS विशाखपट्टणम् विशाखपट्टणम् ४,२८८,११३ ११,१६१ ३४० http://visakhapatnam.nic.in/
VZ विजयनगरम् विजयनगरम् २,३४२,८६८ ६,५३९ ३८४ http://vizianagaram.nic.in/
WA वरङ्गल् वरङ्गल् ३,५२२,६४४ १२,८४६ २५२ http://warangal.nic.in/
WG पश्चिमगोदावरी एलुरु ३,९३४,७८२ ७,७४२ ४९० http://wgodavari.nic.in/


बाह्यसम्पर्कतन्तुः