"कृष्णामण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Added {{merge}} tag to article
(लघु) →‎Navbox
पङ्क्तिः १: पङ्क्तिः १:
[[File:Map AP dist all shaded.png|thumb|right|250px|[[आंध्र प्रदेश मण्डलाः]].]]
{{merge|कृष्ण-मण्डलम्|date=अगस्त २०१४}}
{{Infobox Indian Jurisdiction
|type = मण्डलम्
|native_name = {{lang|te|కృష్ణా}} <br> कृष्णा
|hq = मचिलिपट्टणम्
|area_total = 8727
|latd = 16.17
|longd = 81.13
|locator_position = right
|state_name = आन्ध्रप्रदेशः
|altitude =
|abbreviation =
|collector = पियूषकुमारः
|population_total = 4529009 (2011 Census)
|population_as_of =
|population_density = 519
|website = www.krishna.gov.in
|footnotes =
}}


'''कृष्ण मण्डलः''' आंध्र प्रदेश राज्ये स्थितः एकः मण्डलः। अस्य मण्डलस्य केन्द्रः [[मचिलिपट्नम्]] नगरः।
[[चित्रम्:Dawn at Machilipatnam Beach.JPG|thumb|250px|right|सूर्योदयं, मचिलीपट्टनम्]]
[[चित्रम्:Kanaka Durga Temple.jpg|thumb|250px|right|कनकदुर्गा देवालयः, विजयवाड]]

'''कृष्णामण्डलम्''' (Krishna district)[[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्ये]] स्थितमेकं मण्डलम्। अस्य मण्डलस्य अधिकारिककेन्द्रं [[मचिलीपट्टनम्]], वाणिज्यकेन्द्रं [[विजयवाडा]]।

==इतिहासः==
[[राजमहेन्द्री|राजमण्ड्रीतः]] माचर्लपर्यन्तं, मचलीपट्टनतः मुनगालपर्यन्तं यः भूभागः वर्तते। सः कृष्णामण्डलनाम्ना व्यवाह्रीयमानः आसीत् स्वातन्त्र्यत् पूर्वम् । यदा अस्य मण्डलस्य पुनर्विभजनम् आसीत् तदा अस्य सीमायां परिवर्तनानि जातानि। [[१९०४]] तमे वर्षे [[गुण्टूरुमण्डलम्|गुण्टूरुमण्डलम्]], [[१९२५]] तमे वर्षे [[पश्चिमगोदावरीमण्डलम्|पश्चिमगोदावरी मण्डलम्]], [[१९५९]] तमे वर्षे [[नल्गोण्डामण्डलम्|नल्गोण्डामण्डलम्]] प्रति केषाञ्चन प्रान्तानां योजनम् इत्येतादृशकार्यैः सीमायां परिवर्तनानि सम्पन्नानि । मण्डलमिदं वाणिज्यक्षेत्रे , व्यावसायिकक्षेत्रे, राजनीतिक्षेत्रे च वृध्दिं गतम् । भारतजातीयोद्यमप्रमुखाः पट्टाभिसीतारामय्या, मटनूरिकृष्णारावः, अय्यदेवर् कालेश्वरः इत्यादयः एतस्मिन् एव मण्डले प्राप्तजन्मानः । भारतजातीयत्रिवर्णध्वजस्य रुपकर्तुः [[पिङ्गली वेङ्कैया|पिङ्गलिवेङ्कय्यमहाशयस्य]] जन्मभूमिरपि । मचलीपट्टणं फ्रेञ्च्, ब्रिटिष् पालकानां प्रधानस्थानम् आसीत् । प्रथमकर्मागारनिर्माणं मचिलीपट्टणे (बन्दर्) [[१६११]] तमे संवत्सरे ब्रिटिष् पालकैः कृतम् । ततः पूर्वम् अयं प्रान्तः [[सातवाहनसाम्राज्यम्|शातवाहनः]], विष्णुकुण्डिनः, बृहत्पलायनः, शालङ्कायनः,[[गोल्कोण्डदुर्गम्|गोलकोण्डनवाब्]], कोण्डवीटिरेड्डि,[[विजयनगरसाम्राज्यम्|विजयनगरचक्रवर्तीत्यादिराजैः]] परिपालितः । [[१७९४]] तः कलक्टरपालनमारब्धम् । चल्लपल्ली, देवरकोण्ड, नूजिवीडु, मौलवरम्, मुक्त्याल, मीर्जापुरम्, इत्यादीनि संस्थानानि अस्मिन् एव मण्डले आसन् ।

==भौगोलिकम्==
अस्य मण्डलस्य प्राग्दक्षिणदिशोः बङ्गालाखातसमुद्रः, [[पश्चिमगोदावरीमण्डलम्|पश्चिमगोदावरी]] मण्डलम्, पश्चिमदिशे
[[गुण्टूरुमण्डलम्|गुण्टूरु]],[[नल्गोण्डामण्डलम्|नल्गोण्डमण्डले]], उत्तरदिशे [[खम्मम् मण्डलम्|खम्मं]] मण्डलं च वर्तते ।

==कृषिः वाणिज्यं च==

इब्रहीम्पट्टणं, गङ्गिनेनिप्रान्ते क्रोमैट्, जग्गय्यपेटप्रान्ते नीलशिलाः, कृष्णागोदावरीसंयुक्तक्षेत्रे सहजवायुनिक्षेपाः परिटालप्रान्ते वज्राणि च उपलभ्यन्ते । जग्गय्यपेट-वेदाद्रिपरिसरयोः सिमेण्ट्कर्मगाराः उय्यूरु, चल्लपल्ली, नूजिवीडु इत्यादिषु प्रान्तेषु शर्करा कर्मागाराः कोण्डपल्लिप्रन्ते पाञ्चालिकानां निर्माणं विजयवाडनगरे आयुर्वेदौषधनिर्माणं, पादरक्षाणां निर्माणं च प्रचलति । गुण्टुपल्लिप्रान्ते वेगल्कार्यशाला, बन्दर् आन्ध्रासैण्टिफिक्कम्पेनी, मायासुवर्णस्य (Rold Gold) निर्माणशालाः विराजन्ते । कृषकाणां प्रधानसस्यं धान्यम् । इक्षुः, कार्पासः, मरीचिका, आढ्की, तिलाः अपि अत्रत्याः सेद्यं कुर्वन्ति । भारतप्रतिष्ठात्मकेषु अङ्गारकविद्युदुत्पादनकेन्द्रेषु अन्यतमम् "इब्रहीम्पट्टने” विराजते । गण्णवरे बैकान्कर्मागारः, गुड्लवल्लेरु कुक्कुटशालाः, शिलाभञ्जनशालाः वर्तन्ते ।

==वीक्षणीयस्थलानि==

अतीव प्रसिद्धः कनकदुर्गादेवालयः अस्य मण्डलस्य शोभां संवर्धयति विजयवाटिकायाम् । श्रीकाकुलान्ध्रमहाविष्णोः आलयः, मुव्वगोपालः, आगिरिपल्लिशोभनाचलेश्वरालयः, वेदाद्रियोगनृसिंहालयः, तिरुमलगिरिजमलापुरयोः वेङ्कटेश्वरस्वामिसन्निधयः, नेमलिवेणुगोपालस्वामिनः आलयः चिलकपूडिपाण्डुरङ्गदेवालयाः प्रसिध्दाः, मठमन्दिराणि च शोभन्तेऽस्मिन् मण्डले । प्रकाशनामा सेतुः, गान्धीपर्वतः, मङ्गिनपूडिसागरतीरं, कोल्लेरुसरः इत्यादीनि पर्याटकानां आकर्षकाणि स्थलानि । विद्यावासिविजयवाटिकायां वैद्यविश्वविद्यालयः वर्तते अत्र । चारित्रकम् कोण्डपल्लिसंस्थानम्, रैल्वेसंयुक्तक्षेत्रं, चलनचित्रसम्प्रेषककार्यालयाः, जग्गय्यपेटा गुडिवाडप्रान्तयोः बौध्दआरामाश्च भासन्तेऽस्मिन् मण्डले ।

==उपमण्डलानि==
{| width=50%
|
*[[मचिलीपट्टनम्]]
*[[गूडूरु]]
*[[पेडन]]
*[[कृत्तिवेन्नु]]
*[[बण्टुमिल्लि]]
*[[अवनिगड्ड]]
*[[नागायलङ्क]]
*[[कोडूरु]]
*[[मोव्व्]]
*[[चल्लपल्लि]]
*[[घण्टसाल]]
*[[गुडिवाड्]]
|
*[[मुदिनेपल्लि]]
*[[मोटूरु]]
*[[गुड्लवल्लेरु]]
*[[पामर्रु]]
*[[मण्डवल्लि]]
*[[कैकलूरु]]
*[[कलिदिण्डि]]
*[[वेदपारुपूडि]]
*[[विजयवाडब् ग्रामीण]]
*[[वेनुमलूरु]]
*[[कङ्किपाडु]]
*[[मैलवरम्]]
|
*[[इब्रहीम्पट्नम्]]
*[[जि.कोण्डूरु]]
*[[कञ्चिकचर्ल]]
*[[वीरुल्लपाडु]]
*[[नन्दिगाम्]]
*[[पेनुगञ्चिप्रोलु]]
*[[चन्दर्लपाडु]]
*[[जग्गय्यपेट]]
*[[वत्सवायि]]
*[[नूजिवीडु.]]
*[[आगिरिपल्लि]]
*[[मुसुनूरु]]
|
*[[बावुलपाडु]]
*[[गन्नवरम्]]
*[[उङ्गुटूरु]]
*[[वुय्यूरु]]
*[[पमिडिमुक्कल]]
*[[तोट्लवल्लूरु]]
*[[विस्सन्नपेट्]]
*[[चाट्रायि]]
*[[रेड्डिगूडेम्]]
*[[कोण्डूरु]]
*[[तिरुवूरु]]
*[[गम्पलगूडेम्]]
*[[मोपिदेवि]]
|}

==बाह्यसम्पर्कतन्तुः==
*[http://www.krishna.ap.nic.in The official Web Portal of Krishna District]
*[http://www.krishna.ap.nic.in Krishna district]
*[http://www.zpkrishna.com Krishna Zilla Parishad]
{{Geographic location
|Centre = कृष्णामण्डलम्
|North = खम्म् मण्डलम्
|Northeast = पश्र्चिमगोदावरिमण्डलम्
|East =
|Southeast = बंगाळाखातम्
|South =
|Southwest = गुण्डूरुमण्डलम्
|West =
|Northwest = नल्गोण्डा मण्डलम्
}}


{{आन्ध्रप्रदेशराज्यम्}}
[[वर्गः:आन्ध्रप्रदेशस्य मण्डलानि]]
[[वर्गः:आन्ध्रप्रदेशस्य मण्डलानि]]

०९:५४, १४ आगस्ट् २०१४ इत्यस्य संस्करणं

"https://sa.wikipedia.org/w/index.php?title=कृष्णामण्डलम्&oldid=280508" इत्यस्माद् प्रतिप्राप्तम्