"प्रकाशमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Added {{merge}} tag to article
पङ्क्तिः १: पङ्क्तिः १:
{{merge|प्रकाशम् मण्डलम्|date=अगस्त २०१४}}
{{Infobox Indian jurisdiction
{{Infobox Indian jurisdiction
| type = मण्डलम्
| type = मण्डलम्

१०:०३, १४ आगस्ट् २०१४ इत्यस्य संस्करणं


कृपया एषः लेखः प्रकाशम् मण्डलम्-लेखेन सह संयोज्यताम् ।


प्रकाशम्
ప్రకాశం
—  मण्डलम्  —
प्रकाशम्
ప్రకాశం
Location of प्रकाशम्
ప్రకాశం
in आन्ध्रप्रदेशः
निर्देशाङ्काः

१५°३०′उत्तरदिक् ८०°०३′पूर्वदिक् / 15.50°उत्तरदिक् 80.05°पूर्वदिक् / १५.५०; ८०.०५

देशः भारतम्
राज्यम् आन्ध्रप्रदेशः
जनसङ्ख्या

• सान्द्रता

३०,५९,४२३ (2001)

173.57 /किमी2 (450 /वर्ग मील)

समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

17,626 वर्ग किलोमीटर (6,805 वर्ग मील)

100 मीटर (330 फ़ुट)

ISO 3166-2 IN-AP-PR
जालस्थानम् www.prakasam.nic.in
वृषभं, ओंगोलु कुलम्

प्रकाशमण्डलम् (Prakasam district)आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं ओंगोलु नगरम्।

इतिहासः

१९७२ तमे वर्षे नेल्लूरु, कर्नूलु, गुण्टूरु इत्येतेभ्यः मण्डलेभ्यः कांश्चन प्रान्तान् समीकृत्य ओङ्गोलुमण्डलं कृतम् । स्वातन्त्र्यसमरयोध्दा आन्ध्रकेसरी टङ्गुटूरि प्रकाशं पन्तुलु स्मारकार्थं प्रकाशं इति नामाङ्कितम् । ततः पूर्वम् इक्ष्वाकूनां, पल्लवानां, चालक्यानां विजयनगरराजानां,गोल्कोण्ड, कर्णाटकनवाबजनानां च पालने आसीत् । वेलनाटिचौडाः चन्दवोलुप्रान्तं राजधानीं कृत्वा पालितवन्तः । रेड्डिराजाः १३२४ समये राज्यं संस्थापितवन्तः । अद्दकिं राजधानीं कृतवन्तः । ततः पश्चात् पोतारेड्डिः राजधानीं कोण्डवीडुप्रान्तं प्रति परिवर्तितवान् । तडागस्य खननं, खणिगिरिदुर्गस्य निर्माणं विजयनगरराजाः कृतवन्तः । १९२० समये आन्ध्ररत्नं दुग्गिरालगोपलकृष्णस्य अध्वर्यवे “रामदण्डु” इत्याख्यया संस्थया चीराल, पेराल उद्यमः कृतः ।

भौगोलिकम्

अस्य मण्डलस्य उत्तरदिशे गुण्टूरुमण्डलम्, दक्षिणदिशेकडपा मण्डलम्,नेल्लूरुमण्डले, प्राग्दिशे बङ्गालाखातसमुद्रः, पश्चिमेकर्नूलुमण्डलं च सीमायां सन्ति । जनपदेस्मिन् २६% भूभागः अरण्येन व्याप्तः । कृषिभूमौ ३०% भूमेः जलव्यवस्था वर्तते । ५२% भूभागे सेद्यं क्रियते ।

वाणिज्यम्

प्रधानकृषिः व्रीहिः । कार्पासः, मरीचिका, कलायः एरण्डतैलम्, आढकी इत्यादीनां सस्यं क्रियते । प्रकाशसेतोः नागार्जुनसागरदक्षिणकुल्यातः कम्ममूरु, राल्लपाडु, कनिगिरिजलाशयानां द्वारा जलं लभ्यते । चीरालप्रान्ते ITC अध्वर्यवे धूमपत्रपरिश्रमः, परिसरप्रान्तेषु वस्त्रवयनं, वेटपालग्रामे बल्लातकीपरिश्रमः, कार्यासतैलपरिश्रमः च सन्ति । मण्डलेस्मिन् महाविद्यालयाः नागार्जुनविश्वविद्यालयपरिधौ वर्तन्ते । वीक्षणीयस्थलानि वाडरेवुसमुद्रतीरं, वेटपालं ग्रन्थालयः, सिङ्गरायकोण्डसमीपस्थः वराहनरसिंहस्वामि देवालयः, मार्कापुरग्रामस्थः चेन्नकेशवस्वामि देवालयः इत्यादयः पर्याटकस्थलानि सन्ति । अस्मिन् मण्डले वल्लूरु मे टङ्गुटूरि प्रकाशः जन्मः प्राप्तवान् । मार्कापुरे कृष्णफलकानां, ग्राफैट् इत्यस्य च परिश्रमाः सन्ति ।

तालूकाः

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=प्रकाशमण्डलम्&oldid=280515" इत्यस्माद् प्रतिप्राप्तम्