"जिह्वा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: removing exist language links in wp:wikidata: kk
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox anatomy
[[चित्रम्:Tongue.agr.jpg|thumb|right|200px|मानवजिह्वा]]
| Name = Tongue
| Latin = lingua
| GraySubject = 242
| GrayPage = 1125
| Image2 = Mouth illustration-Otis Archives.jpg
| Caption1 = Medical illustration of a human mouth by Duncan Kenneth Winter.
| Image = Lgive lashon.JPG
| Caption = The human tongue
| Width = 225
| Precursor = [[pharyngeal arches]], [[lateral lingual swelling]], [[tuberculum impar]]<ref>{{EmbryologyUNC|hednk|024}}</ref> | ccjvjkdhfgrghg
| Artery = [[lingual artery|lingual]], [[Tonsillar branch of the facial artery|tonsillar branch]], [[ascending pharyngeal artery|ascending pharyngeal]]
| Vein = [[lingual veins|lingual]]
| Nerve = Anterior 2/3: [[lingual nerve]] & [[chorda tympani]] Posterior 1/3: [[Glossopharyngeal nerve]] (IX) |Motor Innervation - CN XII (Hypoglossal) except palatoglossus CN X (Vagus)
Lymph =
| MeshName = Tongue
| MeshNumber = A03.556.500.885
| Dorlands = eight/000109296
| DorlandsID = Tongue
}}
[[चित्रम्:Okapitongue.jpg|thumb|left|200px|जिह्वया मुखं मार्जन् कश्चन प्राणी]]
[[चित्रम्:Okapitongue.jpg|thumb|left|200px|जिह्वया मुखं मार्जन् कश्चन प्राणी]]


इयं जिह्वा अपि [[शरीरम्|शरीरस्य]] किञ्चित् अङ्गम् अस्ति । इयं जिह्वा [[मुखम्|मुखस्य]] अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव [[आहारः|आहाराणां]] रुचिम् आस्वादयितुं शक्नुमः ।
इयं जिह्वा अपि [[शरीरम्|शरीरस्य]] किञ्चित् अङ्गम् अस्ति । इयं जिह्वा [[मुखम्|मुखस्य]] अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव [[आहारः|आहाराणां]] रुचिम् आस्वादयितुं शक्नुमः ।

==बाह्यसम्पर्कतन्तुः==
* [http://www.umanitoba.ca/faculties/arts/linguistics/russell/138/sec1/anatomy.htm University of Manitoba, Anatomy of the Vocal Tract]


[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]

०६:१३, २९ आगस्ट् २०१४ इत्यस्य संस्करणं

Tongue
The human tongue
ल्याटिन् lingua
ग्रैस'स् subject #242 1125
धमनिः lingual, tonsillar branch, ascending pharyngeal
शिरा lingual
स्नायुः Anterior 2/3: lingual nerve & chorda tympani Posterior 1/3: Glossopharyngeal nerve (IX)
पूर्वरूपम् pharyngeal arches, lateral lingual swelling, tuberculum impar[१]
चिकित्साशास्त्रीय-

शिर्षकम्

Tongue
Dorlands/Elsevier Tongue
जिह्वया मुखं मार्जन् कश्चन प्राणी

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः ।

बाह्यसम्पर्कतन्तुः

  1. फलकम्:EmbryologyUNC
"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=281176" इत्यस्माद् प्रतिप्राप्तम्