"विविधसंस्थानां ध्येयवाक्यानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ११८: पङ्क्तिः ११८:
* [[गढ़वाल राइफल्स्]] - '''युद्धाय कृतनिश्चयाः'''
* [[गढ़वाल राइफल्स्]] - '''युद्धाय कृतनिश्चयाः'''

*[[मैसूरुसंंस्थानम्]] -'''न बिभॆति कदाचन'''

* [[ मुम्बै आरक्षकलदलः]] - '''सद्रक्षणाय खलनिग्रहणाय'''

*[[रजपूत रैफल्स्]]- '''वीरभोग्या वसुन्धरा''''


[[वर्गः:संस्कृतभाषा]]
[[वर्गः:संस्कृतभाषा]]

०९:३६, ४ अक्टोबर् २०१४ इत्यस्य संस्करणं

जगति प्रायः सर्वासामपि संस्थानां घोषणवाक्यानि भवन्ति एव । कतिपय संस्थानां घोषणवाक्यानि एवं प्रसिद्धानि सन्ति यत् तेषां वाक्यानां दर्शनानुक्षणणमेव संस्था का इति वक्तुं शक्यते । तत्रापि कासाञ्चित् संस्थानां घोषणवाक्यानि संस्कृतेन सन्ति । तादृशीनां भारते, नेपाले, इण्डोनेशियायां च विद्यमानानां शिक्षणसंस्थानां सामाजिकसंस्थानाम् इतरासां च संस्थानां संस्कृतघोषणवाक्यानि अत्र सङ्गृहीतानि सन्ति ।
  • होसदिगन्तः (कन्नडदिनपत्रिका) (भारतम्) - लोकहितं मम करणीयम्
  • संयुक्तकर्नाटकम् (कन्नडदिनपत्रिका) (भारतम्) - करिष्ये वचनं तव
  • इण्डियन् एक्स्प्रेस् (आङ्ग्लदिनपत्रिका) (भारतम्) - सर्वत्र विजयः
  • रक्षानुसन्धानं विकाससङ्घटनम् च (डि. आर्. डि. ओ.) (भारतम्) - बलस्य मूलं विज्ञानम्
  • कार्पोरेषन् वित्तकोषः (भारतम्) - सर्वे जनाः सुखिनो भवन्तु
  • ग्रामीणवित्तकोषः (भारतम्) - दीनानां वरदा सदा वरदा
  • यु. टि. ऐ. (भारतम्) - सुनियोगात् समृद्धिः
  • जनरल् इन्सूरेन्स कम्पनी (भारतम्) - आपत्काले रक्षिष्यामि
  • एल्. ऐ. सि. म्यूच्युवल् फण्ड् - अभयं सर्वदा
  • [[राजपूतराइफल्स् - वीरभोग्या वसुन्धरा
  • लोकसभा (भारतीय-संसद्) - धर्मचक्रप्रवर्तनाय
  • इण्डोनेशियन्नौसेना - जलेष्वेव जयामहे
  • आचेमण्डल (इण्डोनेशिया) - पञ्चचित
  • ऐ. एन्. एस्. हमला - श्रद्धावान् लभते ज्ञानम्