"श्रेयान्द्रव्यमयाद्यज्ञात्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added deadend tag using AWB
No edit summary
पङ्क्तिः ४: पङ्क्तिः ४:
:'''श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।'''
:'''श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।'''
:'''सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥'''
:'''सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥'''

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।



==पदच्छेदः==
==पदच्छेदः==

०८:५६, ९ अक्टोबर् २०१४ इत्यस्य संस्करणं

गीतोपदेशः
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।


पदच्छेदः

श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

अन्वयः

परन्तप ! द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् । पार्थ ! सर्वं कर्म ज्ञाने अखिलं परिसमाप्यते ।

पदार्थः

परन्तप = शत्रुतापक !
द्रव्यमयात् = द्रव्यसाध्यात्
यज्ञात् = यागात्
ज्ञानयज्ञः = आत्मज्ञानरूपो यज्ञः
श्रेयान् = वरीयान्
पार्थ = अर्जुन !
सर्वम् = समस्तम्
कर्म = यज्ञरूपं कर्म
ज्ञाने = आत्मज्ञाने
अखिलम् = फलसहितम्
परिसमाप्यते = पर्यवस्यति ।

तात्पर्यम्

हे अर्जुन ! सांसारिकवस्तुभिः सिद्धात् यज्ञात् आत्मज्ञानरूपो यज्ञः श्रेष्ठः भवति । यतः सर्वाणि कर्माणि ज्ञाने एव परिसमाप्तिं गच्छन्ति, फलत्वात् ।

शाङ्करभाष्यम्

ब्रह्मार्पणमित्यादिश्लोकेन सम्यग्दर्शनभ्य यज्ञत्वं संपादितं यज्ञाश्चानेक उपदिष्टास्तैः सिद्धपुरुषार्थप्रयोजनैर्ज्ञानं स्तूयते। कथं-श्रेयानिति। श्रेयान्द्रव्यमयाद्द्रव्यसाधनसाध्याद्यज्ज्ञानयज्ञोहे परंतप। द्रव्यमयो हि यज्ञः फलस्यारम्भको ज्ञानयज्ञो न फलारम्भकोऽतः श्रेयान्प्रशस्यतरः। कथं, यतः सर्वं कर्म समस्तमखिलमप्रतिबद्धं पार्थ, ज्ञाने मोक्षसाधनेसर्वतः संण्लुतोदकस्थानीये परिसमाप्यते। अन्तर्भवतीत्यर्थः। 'यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्व तदभिसमेति यत्किंतित्प्रजाः साधु कुर्वन्ति यस्तद्वेदयत्स वेद' इति श्रुतेः ।।33।।

बाह्यसम्पर्कतन्तुः