"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox Hindu leader
|name= Jayadeva
|image = Git govind large.jpg
|caption = Jaydeva worships [[Vishnu]].
|birth_date= est. 1200 AD
|birth_place= possibly [[Jayadeva Kenduli]], [[West Bengal]] or [[Kenduli Sasan]], [[Odisha]]
|birth_name=
|death_date=
|death_place=Odisha, India
|guru=
|philosophy= [[Vaishnava]]
|honors=
|Literary works = ''[[Gita Govinda]]''
|quote=
|footnotes=
}}

'''जयदेवः''' (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन [[चन्द्रालोकः]] इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।
'''जयदेवः''' (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन [[चन्द्रालोकः]] इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।



०४:३३, ३१ अक्टोबर् २०१४ इत्यस्य संस्करणं

जयदेवः (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=283926" इत्यस्माद् प्रतिप्राप्तम्