"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) Shubha इति प्रयोक्त्रा जयदेवः इति पृष्ठम् जयदेव आचार्यः इत्येतत् प्रति चालितं, अनुप्रेषणेन विना
(भेदः नास्ति)

०४:४३, ३१ अक्टोबर् २०१४ इत्यस्य संस्करणं

जयदेवः (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=283927" इत्यस्माद् प्रतिप्राप्तम्