"इत्यहं वासुदेवस्य..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ६: पङ्क्तिः ६:
:'''संवादमिमश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥'''
:'''संवादमिमश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥'''


अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतु्ःसप्ततितमः(७४) श्लोकः ।
==पदच्छेदः==
==पदच्छेदः==
इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥
इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥

०६:५७, १९ नवेम्बर् २०१४ इत्यस्य संस्करणं

गीतोपदेशः

सञ्जय उवाच -

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिमश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतु्ःसप्ततितमः(७४) श्लोकः ।

पदच्छेदः

इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥

अन्वयः

महात्मनः वासुदेवस्य पार्थस्य च रोमहर्षणम् अद्भुतम् इमं संवादम् इति अहम् अश्रौषम् ।

पदार्थः

महात्मनः = महानुभावस्य
वासुदेवस्य = नारायणस्य
पार्थस्य = अर्जुनस्य
रोमहर्षणम् = रोमाञ्चकरम्
संवादम् = सम्भाषणम्
अश्रौषम् = अशृणवम् ।

तात्पर्यम्

महानुभावस्य नारायणस्य अर्जुनस्य च रोमाञ्चकरम् आश्चर्यम् एनं संवादम् अहम् अशृणवम् ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=इत्यहं_वासुदेवस्य...&oldid=284555" इत्यस्माद् प्रतिप्राप्तम्