"गीर अभयारण्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<!--
{{Infobox protected area
| name =
| alt_name =
| iucn_category =
| photo =
| photo_alt =
| photo_caption =
| photo_width =
| map =
| map_alt =
| map_caption =
| map_width =
| location =
| nearest_city =
| lat_d =
| lat_m =
| lat_s =
| lat_NS =
| long_d =
| long_m =
| long_s =
| long_EW =
| coords =
| coords_ref =
| region =
| area =
| established =
| visitation_num =
| visitation_year =
| governing_body =
| world_heritage_site =
| url =
}}

-->

[[Image:Map Guj Gir NatPark Sanctuary.png|thumb|'''गीर राष्ट्रियोद्यानम्, अभयारण्यञ्च''']]
[[Image:Map Guj Gir NatPark Sanctuary.png|thumb|'''गीर राष्ट्रियोद्यानम्, अभयारण्यञ्च''']]



०६:२०, ५ फेब्रवरी २०१५ इत्यस्य संस्करणं


गीर राष्ट्रियोद्यानम्, अभयारण्यञ्च

गीर अभयारण्यम् (गुजराती: ગીર રાષ્ટ્રીય ઉદ્યાન અને અભયારણ્ય, आङ्ग्ल: Gir Forest National Park and Wildlife Sanctuary) गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थिते जुनागढमण्डले अस्ति । न केवलं गुजरातराज्ये अथवा भारते अपि तु समग्रे विश्वे अस्य अभयारण्यस्य प्रसिद्धिः वर्तते । इदम् अभयारण्यं १४१२ चतुरस्रकिलोमीटर्परिमितं विस्तृतं वर्तते । अस्मिन् अभयारण्ये 'डेसिड्युअस्' वनानि, चिरहरितप्रदेशाः, हरितभूमिः, 'थार्न्-स्क्रब्' प्रदेशाश्च अन्तर्भवन्ति । एशियाखण्डस्य सिंहानाम् इदम् एकमात्रं वासस्थानम् । अस्मिन् अभयारण्ये बहवः चित्रव्याघ्राः ('लेपर्ड्स्') अपि दृश्यन्ते । भारते विद्यमानेषु अभयारण्येषु व्याघ्रसङ्ख्यादृष्ट्या अस्यैव अभयारण्यस्य प्रथमं स्थानम् अस्ति । अस्मिन् अभयारण्ये षष्ठ्यधिकत्रिशतसङ्ख्याकाः (३६०) सिंहाः, त्रिशताधिकाः चित्रव्याघ्राः ('लेपर्ड्स्') च सन्ति । साम्बारः, हरिणः ('स्पोटेड्-डियर्'), 'चिङ्कारा गेजेल्', 'नीलगाय', 'चौसिङ्घ' इत्येते प्राणिनः अपि अस्मिन् अभयारण्ये दृश्यन्ते । 'एशियन् पेरडैस् फ्लैकेचर्', 'पैण्टेड् सेण्ड्ग्रौस्', 'ट्रीपै', 'हूपो' इत्येते अत्र दृश्यमानाः आकर्षकपक्षिणः सन्ति । इदम् अभयारण्यं 'चेञ्जबल् हाक् ईगल्', 'क्रेस्टेड् सर्पेण्ट् ईगल्' इत्येतयोः द्वयोः पक्षिविशेषजात्योः सन्तानोत्पत्तिकेन्द्रमप्यस्ति । अभयारण्ये विद्यमानासु नदीषु, वापीषु च मकराः विद्यन्ते ।

गीर अभयारण्ये सिंहपरिवारः
"https://sa.wikipedia.org/w/index.php?title=गीर_अभयारण्यम्&oldid=288570" इत्यस्माद् प्रतिप्राप्तम्