"उडुपि रामचन्द्र राव" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox scientist
{{Dead end|date=जनुवरि २०१४}}
|name = U. R. Rao/ಯು ರಾವ್ ಆರ್
{{Orphan|date=जनुवरि २०१४}}
|image = U R Rao.jpg|200px/ಯು ರಾವ್ ಆರ್
|caption = Rao circa 2008
|birth_date = {{birth date and age|1932|03|10|df=y}}
|birth_place = [[Adamaru]], [[Karnataka]], [[India]]
|death_date =
|death_place =
|residence =
|nationality =[[India]]n
|field = [[Space science]] and Satellite Technology
|work_institution = [[Indian Space Research Organisation]]<br>[[Physical Research Laboratory]]
|alma_mater =
|doctoral_advisor =
|doctoral_students =
|known_for = [[Indian Space Program]]
|prizes = [[Padma Bhushan]] (1976)
|religion =
|footnotes =
}}


यु आर् राव् इति प्रसिद्धः उडुपि रामचन्द्ररावः कश्चन प्रसिद्धः अन्तरिक्षविज्ञानी । भारतीयान्तरिक्षसंशोधनसंस्थायाः भूतपूर्वाध्यक्षः वर्तते । भारतीयसर्वकारेण १९७६ तमे वर्षे पद्मभूषणप्रशस्त्या अयं सम्मानितः ।
यु आर् राव् इति प्रसिद्धः उडुपि रामचन्द्ररावः कश्चन प्रसिद्धः अन्तरिक्षविज्ञानी । भारतीयान्तरिक्षसंशोधनसंस्थायाः भूतपूर्वाध्यक्षः वर्तते । भारतीयसर्वकारेण १९७६ तमे वर्षे पद्मभूषणप्रशस्त्या अयं सम्मानितः ।
पङ्क्तिः १०: पङ्क्तिः २८:
पि एच् डि - गुजरात्-विश्वविद्यालयः, भारतम्, १९६०
पि एच् डि - गुजरात्-विश्वविद्यालयः, भारतम्, १९६०


==बाह्यसम्पर्कतन्तुः==
""
* [http://astrotalkuk.org/2013/12/05/isro-the-early-years/ Interview with Astrotalkuk.org "ISRO the Early Years" August 2013]


[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:अशुद्धं शीर्षकम्]]
[[वर्गः:अशुद्धं शीर्षकम्]]

१३:५८, ९ मार्च् २०१५ इत्यस्य संस्करणं

U. R. Rao/ಯು ರಾವ್ ಆರ್
Rao circa 2008
जननम् (१९३२-२-२) १० १९३२ (आयुः ९२)
Adamaru, Karnataka, India
देशीयता Indian
कार्यक्षेत्राणि Space science and Satellite Technology
संस्थाः Indian Space Research Organisation
Physical Research Laboratory
विषयेषु प्रसिद्धः Indian Space Program
प्रमुखाः प्रशस्तयः Padma Bhushan (1976)


यु आर् राव् इति प्रसिद्धः उडुपि रामचन्द्ररावः कश्चन प्रसिद्धः अन्तरिक्षविज्ञानी । भारतीयान्तरिक्षसंशोधनसंस्थायाः भूतपूर्वाध्यक्षः वर्तते । भारतीयसर्वकारेण १९७६ तमे वर्षे पद्मभूषणप्रशस्त्या अयं सम्मानितः ।

बाल्यजीवनं शिक्षणञ्च

यु आर् रावः कर्णाटकराज्यस्य उडुपिमण्डलस्थे अदमारुग्रामे अजायत । अदमारुग्रामे एव तदीयं प्राथमिकं शिक्षणं सम्पन्नम् । अग्रे सः उडुपिनगरस्थायां क्रिश्चियन्प्रौढशालायाम् अपठत् । बि एस् सि पदवी - मड्रास्-विश्वविद्यालयः, भारतम्, एम् एस् सि पदवी - बनारस् हिन्दु विश्वविद्यालयः, भारतम्, १९५२ पि एच् डि - गुजरात्-विश्वविद्यालयः, भारतम्, १९६०

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=उडुपि_रामचन्द्र_राव&oldid=290900" इत्यस्माद् प्रतिप्राप्तम्