"भास्कराचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
==भास्कराचार्यः(Bhaskaracharya)==
==भास्कराचार्यः(Bhaskaracharya)==
भास्कराचार्यस्य नाम्नः श्रवणात् एव सर्वे ‘लीलावती’ इति ग्रन्थं स्मरन्ति । किन्तु लीलावती इति स्वतन्त्रः ग्रन्थः न । ‘सिद्धान्तशिरोमणिः’ इत्येतस्य ग्रन्थस्य कश्चन भागः सः ।‘भास्कराचार्यस्य लीलावतीनामिका विधवा पुत्री आसीत् । तस्याः खेदस्य निवारणार्थं तेन यत् गणितं बोधितं तत् लीलावती इति नाम्ना एव ख्यातम् अभवत्’ इति कथा श्रूयते । ‘लीलावती’ भागः पाटीगणितं (अङ्कगणितं)निरुपयति । सङ्कलनव्यवकलनादीनि, गणितस्य सर्वाणि अङ्गनि च प्रतिपादयति लीलावतीभागः । भास्काराचार्यस्य अपरः ग्रन्थः ‘करणकुतूहलम्’ इति । अत्र पञ्चाङ्गनिर्माणार्थम् आवश्यकाः विषयाः निरुपिताः सन्ति । भास्कराचार्यः कर्णाटकदेशीयः । सह्यपर्वतसमीपस्थः ग्रामः एतस्य जन्मस्थलम् । पितुः नाम महेश्वरः इति । पिता एव एतस्य विद्यागुरुः आसीत् । एषः क्रि.श.११ शतकस्य पूर्वार्धे आसीत् इति विदुषाम् अभिप्रायः । भास्कराचार्यस्य कृतीनां व्याख्यानानि यावन्ति सन्ति तावन्ति व्याख्यानानि ज्योतिश्शास्त्रस्य अन्यस्य कस्यापि ग्रन्थस्य न सन्ति ।
भास्कराचार्यस्य नाम्नः श्रवणात् एव सर्वे ‘लीलावती’ इति ग्रन्थं स्मरन्ति । किन्तु लीलावती इति स्वतन्त्रः ग्रन्थः न । ‘सिद्धान्तशिरोमणिः’ इत्येतस्य ग्रन्थस्य कश्चन भागः सः ।‘भास्कराचार्यस्य लीलावतीनामिका विधवा पुत्री आसीत् । तस्याः खेदस्य निवारणार्थं तेन यत् गणितं बोधितं तत् लीलावती इति नाम्ना एव ख्यातम् अभवत्’ इति कथा श्रूयते । ‘लीलावती’ भागः पाटीगणितं (अङ्कगणितं)निरुपयति । सङ्कलनव्यवकलनादीनि, गणितस्य सर्वाणि अङ्गनि च प्रतिपादयति लीलावतीभागः । भास्काराचार्यस्य अपरः ग्रन्थः ‘करणकुतूहलम्’ इति । अत्र पञ्चाङ्गनिर्माणार्थम् आवश्यकाः विषयाः निरुपिताः सन्ति । भास्कराचार्यः कर्णाटकदेशीयः । सह्यपर्वतसमीपस्थः ग्रामः एतस्य जन्मस्थलम् । पितुः नाम महेश्वरः इति । पिता एव एतस्य विद्यागुरुः आसीत् । एषः क्रि.श.११ शतकस्य पूर्वार्धे आसीत् इति विदुषाम् अभिप्रायः । भास्कराचार्यस्य कृतीनां व्याख्यानानि यावन्ति सन्ति तावन्ति व्याख्यानानि ज्योतिश्शास्त्रस्य अन्यस्य कस्यापि ग्रन्थस्य न सन्ति ।

==बाह्यसम्पर्कतन्तुः==
* [http://www.4to40.com/legends/index.asp?p=Bhaskara Bhaskara Biography]
* [http://www.canisius.edu/topos/rajeev.asp Calculus in Kerala]


[[वर्गः:गणितज्ञाः]]
[[वर्गः:गणितज्ञाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]

१३:३८, १६ मार्च् २०१५ इत्यस्य संस्करणं

भास्कराचार्यः(Bhaskaracharya)

भास्कराचार्यस्य नाम्नः श्रवणात् एव सर्वे ‘लीलावती’ इति ग्रन्थं स्मरन्ति । किन्तु लीलावती इति स्वतन्त्रः ग्रन्थः न । ‘सिद्धान्तशिरोमणिः’ इत्येतस्य ग्रन्थस्य कश्चन भागः सः ।‘भास्कराचार्यस्य लीलावतीनामिका विधवा पुत्री आसीत् । तस्याः खेदस्य निवारणार्थं तेन यत् गणितं बोधितं तत् लीलावती इति नाम्ना एव ख्यातम् अभवत्’ इति कथा श्रूयते । ‘लीलावती’ भागः पाटीगणितं (अङ्कगणितं)निरुपयति । सङ्कलनव्यवकलनादीनि, गणितस्य सर्वाणि अङ्गनि च प्रतिपादयति लीलावतीभागः । भास्काराचार्यस्य अपरः ग्रन्थः ‘करणकुतूहलम्’ इति । अत्र पञ्चाङ्गनिर्माणार्थम् आवश्यकाः विषयाः निरुपिताः सन्ति । भास्कराचार्यः कर्णाटकदेशीयः । सह्यपर्वतसमीपस्थः ग्रामः एतस्य जन्मस्थलम् । पितुः नाम महेश्वरः इति । पिता एव एतस्य विद्यागुरुः आसीत् । एषः क्रि.श.११ शतकस्य पूर्वार्धे आसीत् इति विदुषाम् अभिप्रायः । भास्कराचार्यस्य कृतीनां व्याख्यानानि यावन्ति सन्ति तावन्ति व्याख्यानानि ज्योतिश्शास्त्रस्य अन्यस्य कस्यापि ग्रन्थस्य न सन्ति ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=भास्कराचार्यः&oldid=291442" इत्यस्माद् प्रतिप्राप्तम्