"ओष्ठः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) ↓ Naveen Sankar इत्यनेन अधरम् इति पृष्ठम् ओष्ठः इत्येतत् प्रति चालितं, अनुप्रेषणम् अतिक्रम्य
(भेदः नास्ति)

१९:३३, २४ मार्च् २०१५ इत्यस्य संस्करणं

मानवस्य ओष्ठः

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

बाह्यसम्पर्कतन्तुः


"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=292211" इत्यस्माद् प्रतिप्राप्तम्